Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 366
________________ भीमदेव २ जानुं दानपत्र १४३ १२ वितसंवत्सरशतेषु द्वादशसु सप्ताशीत्युत्तरेषु आषाढमासीयशुक्लाष्टम्यां शुक्रवारे ऽत्रांकतोऽपि सं. १३ वत् १२८७ वर्षे आषाढशुदि ८ शुक्रेऽस्यां संवत्सरमासपक्षवारपूर्विकायां तिथा वोह श्रीमदणहिल१४ पाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां विचित्य नलिनीदलगतजल. १५ लवतरलतरं प्राणितव्यमाकलिज्य ऐहिकामुष्मिकं फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोऽभि१६ वृद्धये देवाऊग्राम- स्वसीमापर्यंत सवृक्षमालाकुलकाष्ठतृणोदकोपेत सहिरण्य भागभो१७ गसदंडो दशापराधसादायसमेतो नवनिधानसहित पूर्वप्रदत्तदेवदायब्रह्म दायवर्ज तथा ... .... .... १८ मानपत्रकु ... .... तिपत्रभराप्रति द् १ दाणी यां पलश तथा मूलमं. डिल्यां ... का .... प्रति द्र १ तथा १९ मूलगंडी .... प्रति द्र १ भाट्टयकं प्रति द्र० ॥ वाणीयां पत्रशतं० ॥ उष्ट्रभरा प्रतिद्र १ दाणीयां पत्र२० शत १ मूली .... भरा प्रति द्र १ दाणीयां पत्रशत १ जलदभरा प्रति द१ दाणीयां पत्रशत १ एवमेत२१ त् सलखणपुरे सोलुं० राणा० आनाऊ लूणापसाकेन कारितभी आनलेश्वर देव श्रीसलखणेश्वरदे२२ वयोनित्यनैमित्तिकादिपूजार्थं तथा सत्रागारे ब्राह्मणानां भोजनार्थ च मंडल्यां श्रीमूलेश्वरदेवम२३ ठेत्यस्थानपतिवेदगर्भराशये शासनोदकपूर्वमस्माभिः प्रदत्तं ॥ प्रामस्यास्याघाटा यथा ॥ पूर्वस्यां २४ हांसलपुरग्रामसीमायां सीमा । दक्षिणस्यां फीचडीग्रामपोद्र गृहाणां सानिधो संतिष्टमानग्राम२५ स्यास्य सीमायां तथाहानीयाणीग्रामसीमायां च सीमा ॥ पश्चिमायां मेढेरामाम सीमायां सीमा । २९ उत्तरस्यां सूरयजनामसांपावाडामामयोः सीभायां सीमा ॥ एवममीभिरापाटै रुपलक्षितं ग्रा. ५. १५ वाया माकलय्य. ५. १६ देवाऊ संशयवाj. या पर्यतः; काट ये दको सूसी नांपा ६.७वांया स्पंडदा सहितः ५.२४ पाया संतिष्ठमान. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398