________________
भीमदेव २ जानुं दानपत्र
१४३ १२ वितसंवत्सरशतेषु द्वादशसु सप्ताशीत्युत्तरेषु आषाढमासीयशुक्लाष्टम्यां शुक्रवारे
ऽत्रांकतोऽपि सं. १३ वत् १२८७ वर्षे आषाढशुदि ८ शुक्रेऽस्यां संवत्सरमासपक्षवारपूर्विकायां तिथा
वोह श्रीमदणहिल१४ पाटके स्नात्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां विचित्य
नलिनीदलगतजल. १५ लवतरलतरं प्राणितव्यमाकलिज्य ऐहिकामुष्मिकं फलमंगीकृत्य पित्रोरात्मनश्च
पुण्ययशोऽभि१६ वृद्धये देवाऊग्राम- स्वसीमापर्यंत सवृक्षमालाकुलकाष्ठतृणोदकोपेत सहिरण्य
भागभो१७ गसदंडो दशापराधसादायसमेतो नवनिधानसहित पूर्वप्रदत्तदेवदायब्रह्म
दायवर्ज तथा ... .... .... १८ मानपत्रकु ... .... तिपत्रभराप्रति द् १ दाणी यां पलश तथा मूलमं.
डिल्यां ... का .... प्रति द्र १ तथा १९ मूलगंडी .... प्रति द्र १ भाट्टयकं प्रति द्र० ॥ वाणीयां पत्रशतं० ॥
उष्ट्रभरा प्रतिद्र १ दाणीयां पत्र२० शत १ मूली .... भरा प्रति द्र १ दाणीयां पत्रशत १ जलदभरा प्रति
द१ दाणीयां पत्रशत १ एवमेत२१ त् सलखणपुरे सोलुं० राणा० आनाऊ लूणापसाकेन कारितभी आनलेश्वर देव
श्रीसलखणेश्वरदे२२ वयोनित्यनैमित्तिकादिपूजार्थं तथा सत्रागारे ब्राह्मणानां भोजनार्थ च मंडल्यां
श्रीमूलेश्वरदेवम२३ ठेत्यस्थानपतिवेदगर्भराशये शासनोदकपूर्वमस्माभिः प्रदत्तं ॥ प्रामस्यास्याघाटा
यथा ॥ पूर्वस्यां २४ हांसलपुरग्रामसीमायां सीमा । दक्षिणस्यां फीचडीग्रामपोद्र गृहाणां सानिधो
संतिष्टमानग्राम२५ स्यास्य सीमायां तथाहानीयाणीग्रामसीमायां च सीमा ॥ पश्चिमायां मेढेरामाम
सीमायां सीमा । २९ उत्तरस्यां सूरयजनामसांपावाडामामयोः सीभायां सीमा ॥ एवममीभिरापाटै
रुपलक्षितं ग्रा.
५. १५ वाया माकलय्य. ५. १६ देवाऊ संशयवाj. या पर्यतः; काट ये दको सूसी नांपा ६.७वांया स्पंडदा सहितः ५.२४ पाया संतिष्ठमान.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com