Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
४४
गुजरातना ऐतिहासिक लेख २७ ममेनमवगम्य तन्निवासिजनपदैर्यथादीयमान[ दानी भागप्रभृतिकं सदाज्ञाश्रवण
विधेयैर्भूत्वाऽ. २८ मुष्मै [ तपोधनाय ] समुपनेतन्यं । सामान्यं चैतत् पुण्यफलं मत्वाऽस्मद्वंश
जैरन्यैरपि २९ भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽयमनुमंतव्यः । पालनीयश्च ॥ उक्तं च भगवता व्या
पतसं बीजें १ सेन ॥ षष्ठिं वर्षसहश्राणि स्वर्गे तिष्ठति भूमिदः । आच्छेत्ता चानुमंता च . .. तान्येव नरकं # २ वसेत् ॥ १ स्वदत्तां परदत्तां वा यो हरेश्च वसुं[ घरां ] स विष्टायां कृमिभूत्वा
पितृभिः सह मजति ॥ २ । ३ वंध्याटवीष्वतोयासु शुष्ककोटरवासिनः । कृष्णसर्पाः प्रजायते भूमिदानापहार
काः।३ बहुभिर्वसु४ पा भुक्ता [ राजभिः स ]गरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदाफलं
॥ ४ दत्वा भूमि भाविनः पार्थिवें५ दान् भूयो भूयो याचते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वे स्वे का
पालनीयो भवद्भिः ।। ६ लिखितमिदं शासनं कायस्थान्वयप्रसूत ठ० सातिकुमारसुत महाक्षपटलिक ठ०
श्रीसोमसिंहेन ॥ ७ दूतकोऽत्र महासांधि ठ० श्रीबहुदेव इति श्रीभीमदेवस्य । ८ तथा सलखण[ पुरी ]वास्तव्यः वणिक्व्यहारिय ... ... प्रभृति ...
लोकस्य ... ... ... हट्टकरण९ शुक्लमंडपिकाप्रौढ ... ... ... अरिशतपथकेषु सलखणपुरीयमठ ...
वीठिकया काण ... ... सं. १० चरतः संजातः ... यथा ॥ समस्तकणानाभृतचेटिय
तिशुद्धपुणय ... ... ... ११ भृतचाऊया ... ... प्रति तथा दानी ... ... द २ घृततैलमृत् ...... ... ... ... तया
५. पांया पधि सहवाणि तिष्ठति नरके. ५. अविण्या..
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398