Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२४०
गुजरातना ऐतिहासिक लेख २८ तरछामसिहरनापसालग्रामहेठउंजीग्रामआखीग्रामश्रीधांधलेश्वरदेवीयकोटडीप्रभृ.
तिद्वादशनामेषु 'संतिष्टमानस्थानपतितपोधनगूगुलीवामणराठियप्रभृतिसमस्तलो
कैस्तथा भालिमाडाप्रभृतिग्रामेषु संतिष्ठमानश्रीप्रतीहा२९ वंशीयसवराजपुत्रैश्च आत्मीयात्मीयस्वेच्छया श्रीनेमिनाथदेवस्य मंडपे समुप
विश्योपविश्य महं० श्रीतेजःपालपार्धात् स्वीयस्वीयप्रमोदपूर्वकं श्रीलणसीह
वसहिकाभिधानस्यास्य धर्मस्थानस्य सॉपि रक्षापभारः स्वीकृतः । तदेतदा३० त्मीयवचनं प्रमाणीकुर्वभिरेतैः सर्वैरपि तथा एतदीयसंतानपरंपरया च धर्म
स्थानमिदमाचंद्रार्क यावत् परिरक्षणीयं ॥ यतः ॥ किमिह कपालकमंडलुवल्कल
सितरक्तपटजटापटलैः । व्रतमिदमुज्ज्वलमुन्नतमनसां प्रतिपन्ननिर्वहणं ॥ छ । ३१ तथा महाराजकुलश्रीसोमसिंहदेवेन अस्यां श्रीलणसिंहवसहिकायां श्रीनेमिनाथ.
देवाय पूजांगभोगात्यं वाहिरहयां डवाणीग्रामः शासनेन प्रदत्तः ॥ स च श्रीसोम
सिंहदेवाभ्यर्थनया प्रमारान्वयिभिराचंद्रार्क यावत् प्रतिपाल्यः ॥ ३२ ॥ सिदिक्षेत्रमिति प्रसिद्धमहिमाश्रीपुंडरिको गिरिः श्रीमान् रैवतकोपि विश्वविदितः
क्षेत्रं विमुक्तेरिति । नूनं क्षेत्रमिदं द्वयोरपि तयोः श्रीअर्बुदस्तत्प्रभू भेजाते कथम
न्यथा सममिमं श्रीआदिनेमी स्वयं ॥ १ संसारसर्वस्वमिहैव मुक्तिस३३ ॥र्वस्वमप्यत्र जिनेश दृष्टं । विलोक्यामाने भवने तवास्मिन् पूर्व परंच त्वयित
टिपाथे ॥ २ श्रीकृष्णर्षीयश्रीनय चंद्रसूरेरिमे ॥ सं० सरवणपुत्रसं० सिंहराजसाध साजणसंसहसासाइदेपुत्री सुनथव प्रणमति ॥ शुभं ॥
१ पाया मंतिष्ठमान भने ब्राह्मण. २ वांया कुर्वद्भिरेतः ३ ilnने પંક્તિને છે? પંક્તિ ૩૧ માં છે તેવું જ ચિહ્ન છે.
मे मि
. ४ मा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398