________________
२४०
गुजरातना ऐतिहासिक लेख २८ तरछामसिहरनापसालग्रामहेठउंजीग्रामआखीग्रामश्रीधांधलेश्वरदेवीयकोटडीप्रभृ.
तिद्वादशनामेषु 'संतिष्टमानस्थानपतितपोधनगूगुलीवामणराठियप्रभृतिसमस्तलो
कैस्तथा भालिमाडाप्रभृतिग्रामेषु संतिष्ठमानश्रीप्रतीहा२९ वंशीयसवराजपुत्रैश्च आत्मीयात्मीयस्वेच्छया श्रीनेमिनाथदेवस्य मंडपे समुप
विश्योपविश्य महं० श्रीतेजःपालपार्धात् स्वीयस्वीयप्रमोदपूर्वकं श्रीलणसीह
वसहिकाभिधानस्यास्य धर्मस्थानस्य सॉपि रक्षापभारः स्वीकृतः । तदेतदा३० त्मीयवचनं प्रमाणीकुर्वभिरेतैः सर्वैरपि तथा एतदीयसंतानपरंपरया च धर्म
स्थानमिदमाचंद्रार्क यावत् परिरक्षणीयं ॥ यतः ॥ किमिह कपालकमंडलुवल्कल
सितरक्तपटजटापटलैः । व्रतमिदमुज्ज्वलमुन्नतमनसां प्रतिपन्ननिर्वहणं ॥ छ । ३१ तथा महाराजकुलश्रीसोमसिंहदेवेन अस्यां श्रीलणसिंहवसहिकायां श्रीनेमिनाथ.
देवाय पूजांगभोगात्यं वाहिरहयां डवाणीग्रामः शासनेन प्रदत्तः ॥ स च श्रीसोम
सिंहदेवाभ्यर्थनया प्रमारान्वयिभिराचंद्रार्क यावत् प्रतिपाल्यः ॥ ३२ ॥ सिदिक्षेत्रमिति प्रसिद्धमहिमाश्रीपुंडरिको गिरिः श्रीमान् रैवतकोपि विश्वविदितः
क्षेत्रं विमुक्तेरिति । नूनं क्षेत्रमिदं द्वयोरपि तयोः श्रीअर्बुदस्तत्प्रभू भेजाते कथम
न्यथा सममिमं श्रीआदिनेमी स्वयं ॥ १ संसारसर्वस्वमिहैव मुक्तिस३३ ॥र्वस्वमप्यत्र जिनेश दृष्टं । विलोक्यामाने भवने तवास्मिन् पूर्व परंच त्वयित
टिपाथे ॥ २ श्रीकृष्णर्षीयश्रीनय चंद्रसूरेरिमे ॥ सं० सरवणपुत्रसं० सिंहराजसाध साजणसंसहसासाइदेपुत्री सुनथव प्रणमति ॥ शुभं ॥
१ पाया मंतिष्ठमान भने ब्राह्मण. २ वांया कुर्वद्भिरेतः ३ ilnने પંક્તિને છે? પંક્તિ ૩૧ માં છે તેવું જ ચિહ્ન છે.
मे मि
. ४ मा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com