________________
आबुपर्वतना जैन लेखो नं. २
१९ संधीरण गुणचंद्रपाहा तथा श्रे सोहियउ आस्वेसर तथा श्रे जेजाउ
खांखण तथा फीलिणिग्रामवास्तव्य श्री मालज्ञा वापलगाजण प्रमुख गोष्टिकोः अमीभिस्तथा सप्तमीदिने श्रीनेमिनाथदेवस्य पंचमाष्टाहिकाम
०
२० होत्सवः कार्यः ॥ तथा हंडाउद्राग्रामडवाणीग्रामवास्तव्य श्रीमालज्ञातीय आम्बुउसरा तथाज्ञा श्रे [* ] लखमणउ आसू तथाज्ञा आसलउ जगदेव तथाज्ञा श्रे सूमिगउ घणदेव तथाज्ञा श्रे जिणदेवउ जाला
-
२१ प्राग्वाज्ञां आसलउ सादा श्रीमालज्ञा श्रे देदाउ वीसल तथाज्ञा ं श्रे आसघरउ' आसलतथाज्ञा श्रे थिरदेवउ वीरुय तथाज्ञा श्रे गुणचंद्रउ देवधर तथाज्ञा श्रे हरिया हेमा प्राग्वाटज्ञा श्रे लखमण
२२ उ° कडुयाप्रभृतिगोष्टिकौः । अमीभिस्तथा ८ अष्टमीदिने श्रीनेमिनाथदेवस्य षष्टटाहिकामहोत्सवः कार्यः ॥ तथा [ग] डाहडवास्तव्यप्राग्वाटज्ञातीय श्रे देसलउ ब्रह्मसरणु तथाज्ञा जसकरउ श्रे धणिया तथाज्ञा [* ]
२३ देल्हाण आल्हा तथाज्ञा श्रे वालाउ पद्मसीह तथाज्ञा श्रे आंवुयउ वोहडि तथाज्ञा वोसरिउ पूनदेव तथाज्ञा[* ] वीरुयड साजणं तथाज्ञा पाहुयउ जिणदेवप्रभृतिगोष्टिर्काः । अमीभिस्तथा ९ नवमीदिने
२४ श्री नेमिनाथदेवस्य सप्तमाष्टाहिका महोत्सवः कार्यः ॥ तथा साहिलवाडावास्तव्य - ओइसवालज्ञातीय श्रे देल्हाउ आल्हण श्रे नागदेव' आम्वेदेव श्रे काल्हण आसल श्रे॰ वोहिथउौं लाखण श्रे जसदेवउ वाहड
२५ सीलणउौं देल्हण श्रे बहुदा थे महाराउ घणपाल श्रे पूनिगउ बाघा गोसलउ' वहडाप्रभृतिगोष्टिकः । अमीभिस्तथा १० दशमीदिने श्रीनेमिनाथदेवस्य अष्टमाष्ट।हिकामहोत्सवः कार्यः ॥ तथा श्री अर्बुदोपरि देउलवा -
२६ डावास्तव्यसमस्त श्रावकैः । श्रीनेमिनाथदेवस्य पंचापि कल्याणिकानि यथादिनं प्रतिवर्षं कर्त्तव्यानि ॥ एवमियं व्यवस्था श्रीचंद्रावतीपतिराजकुल श्रीसोमसिंहदेवेन तथा तत्पुत्रराज श्रीकान्हडदेव प्रमुख कुमरैः समस्तराज लोकैस्त
२७ था श्रीचंद्रावतीयस्थानपतिभट्टारकप्रभृतिकविलास तथा गूगुलीत्रीक्षण समस्त महा जनगोष्टिकैर्श्वे तथा अर्बुदाचलोपरि श्रीअचलेश्वर श्रीवशिष्ठ तथा संनिहिते । ग्रामदेउळवाडाग्राम श्रीश्रीमातामहबुग्राम आवुयग्राम ओरासाग्रामउ
१२ गोष्ठिकाः २ वा
आम्बुय आंबु ७ साजण (?) ८ वां गोष्ठिका कुमारैः १३ वा ब्राह्मण १४ वा गोष्ठिकैश्च
के. ८८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
१३९
पांथे। गोष्ठिकाः ४ ष्टष्टा
ब्रह्म. ૬ વાંચા व आत्र १० पांथे। गोष्ठिकाः ११ वयो अर्बुदो १२ ि १५ वये अर्बुदा १६ व संनिहितमाम १७ थे। आबुय.
www.umaragyanbhandar.com