Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
१३८
गुजरातना ऐतिहासिक लेख
१० श्रीचंद्रावत्याः सत्कसमस्तमहाजनसकलजिनचैत्यगोष्टिकप्रभूतिश्रावकसमुदाय ।।
तथा उवरणीकीसरउलीग्रामीयप्राग्वाहा । रासलउ आसघर तथाज्ञा माणि
भद्र श्रे आहण तथाज्ञा ॲ देहणउ खीम्बसी.' ११ ह धर्कटज्ञातीयों नेहाउ साहा तथाज्ञा धउलिग आसचंद्र तथाज्ञा श्रे बहु
देवउ सोम प्राग्वाटज्ञा | सावडउ श्रीपाल तथाज्ञा | जींदाउ पाहण धर्क
टज्ञा | पासुउ सादा प्राग्वाटज्ञातीयपूनाउ सा१२ हा तथा श्रीमालज्ञा पूनाउ साहाप्रभृतिगोष्टिकाः । अमीभिः श्रीनेमिनाथदेवप्र
तिष्टावर्षग्रंथियात्राष्टाहिकार्यों देवकीयचैत्रवदि ३ तृतीयादिनेसपनपूजाद्युत्सवः
कार्यः ॥ तथा कास हूदग्रामीयउएसवालज्ञा १३ तीयों सोहिउ पाहण तथाज्ञा श्रे सलखणउँ वालण प्राग्वाटज्ञा श्रे सांतुयर्ड
देल्हुय तथाज्ञा | गोसल आह्वा तथाज्ञा | कोलाउ आम्बा तथाज्ञा श्रे
पासचंद्रपूनचंद्र तथाज्ञा | जसवीरउ ज१४ गा तथाज्ञा ब्रह्मदेव उराल्हा श्रीमालज्ञा कडुयराउ कुलधरप्रभृतिगोष्टिकाः।
अमीभिस्तथा ४ चतुर्थीदिने श्रीनेमिनाथदेवस्य द्वितीयाष्टाहिकामहोत्सवः कार्यः
तथा ब्रह्माणवास्तव्यप्राग्वाटज्ञातीयमहाजनि' १५ आभिगउ पूनउ ऊएसवालज्ञा महा घांघाउ सागर तथाज्ञा महा साटावरदेव
प्राग्वाटज्ञा महा पाल्हणउ उदयपाल ओइसवालज्ञा महा आवोधनउँ जगसीह
श्रीमालज्ञा महा वीसल पासदेव प्रा१६ ग्वाटज्ञा महा वीरदेव अरसीह तथाज्ञा | धणचंद्र रामचंद्रप्रभृतिगोष्टिकाः ।
अमीभिस्तथा ५ पंचमीदिने श्रीनेमिनाथदेवस्य तृतीयाष्टाहिकामहोत्सवः कार्यः ।।
तथा धउलीग्रामीयप्राग्वाटज्ञातीय। सा१७ जणउ पासवीर तथाज्ञा श्रे वाहडिउ पूना तथाज्ञा रे जसडयउ जेगण तथा.
ज्ञातीयों साजनउ भोला तथाज्ञा पासिलपूनुय तथाज्ञा श्रे राजुय सावदेव
तथाज्ञा दूगसरणउ साहणीय ओइसवाल१८ ज्ञा | सलखणउ महं॰ जोगा तथाज्ञा ) [*]देवकुंयारउ आसदेवप्रभृतिगो.
ष्टिकोः । अमीभिस्तथा ६ षष्टीदिने" श्रीनेमिनाथदेवस्य चतुष्टिाहिकामहोत्सवः कार्यः ॥ तथा मुंडस्थलमहातीर्थवास्तव्यप्राग्वाटज्ञातीय
१पाया गोष्टिक २ पाया उंबरणीकी उपाय। खीम्बसी ४वाया गोष्ठिका: ५ वांया प्रतिष्ठा ६ पाया थाम्बा ७वांये। ब्रह्मदेव । वाय। गोष्टिकाः पाया ब्रह्माण १. पांय गोष्ठिका:. 11 वाया गोष्ठिकाः १२ पाया षष्ठीदिन,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398