SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ १२८ गुजराना ऐतिहासिक] लेख ३९ त्रसिंहायस्तेजःपालसुतश्च विश्रुतमतिलावण्यसिंहाभिधः । एतेषां दशमूर्तयः करिवधस्कंधाधिरूढाश्चिरं राजते जिनर्दशनार्थमयतां दिमायकानामिव ॥६३मूर्ती नामिह पृष्ठतः करिवधू पृष्ठप्रतिष्ठाजुषांतन्मूर्तीविम४० लाश्मखत्तकगताः कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वैतबंधुः सुधीस्तेजःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥ ६४ तेजःपालः सक लप्रजोपजीव्यस्य वस्तुपालस्य । सविधे विभाति सफलः ४१ सरोवरस्येव सहकारः ॥ ६५ तेन भातृयुगेन याप्रतिपुरमामाध्वलस्थलं वापी कूपनिपानकाननसरः प्रासादसत्रादिको । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जी. र्णोद्धृता तत्संख्यापि न बुध्यते यदि परं तद्वेदि-। ४२ नी मेदिनी ॥६६ शंभोः श्वासगतागतानि गणयद्यः सन्मतिर्योऽथ वा नेत्रोन्मी. लनमीलनानि कलयेन्मडनानो मुनेः । संख्यातुं सचिवद्वयीविरचितामेतामपेतापर व्यापारः सुकृतानुकीर्तनततिं सोप्युज्जिहीते यदि । ४३ ॥ ६७ सर्वत्र वर्त्ततां कीर्तिरश्वराजस्य शाश्वती । सुकर्तुमुपकर्तुं च जानीते यस्य संततिः ॥ ६८ आसीचंडपमंडितान्वयगुरुर्नागेंद्रगच्छश्रियश्चूडारत्नमयनसिद्धम हिमा सूरिर्महद्राभिधः । तस्माद्विस्मयनीयचारुचरितः श्रीशांति४४ [ सूरिस्त ]तोप्यानंदामरसूरियुग्ममुदयचन्द्रार्कदीप्रद्युति ॥ ६९ श्रीजैनशासनवनीन वनीरवाहः श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरिः । विद्यामदोन्मदगदेष्वनवयवैषः ख्यातस्ततो विजयसेनमुनीश्वरोऽयं ॥ ७० गुरो[ स्त ]४५ स्या f[श ]षां पात्रं सूरिरस्त्युदयप्रमः । मौक्तिकानीव सूक्तानि भांति यत्प्रतिभा बुधेः ॥ ७१ एतद्धर्मस्थानं धर्मस्थानस्य चास्य यः कर्ता । तावहयमिदमदिया दुदयत्ययमबुंदो यावत् ॥ ७२ श्रीसोमेश्वरदेवश्वुलुक्यनरदेवसेवितांहि४६ युगः । रचयांचकार रुचिरां धर्मस्थानप्रशस्तिमिमां ॥ ७३ श्रीनेमेरम्बिकायाश्च प्रसादादर्बुदाचले । वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ ७४ सूत्रं केल्हणसुतघांधलपुत्रेण चंडेश्वरेण प्रशस्तिरियमुत्कीर्णा । [1] ४७ श्रीविक्रम [ संवत् १२८७ व षे[ फाल्गु ]ण वदि ३ रवौ श्री[ नागेंद्रग]च्छे [ श्रीविजय ]सेनसूरिभिः प्रतिष्ठा कृता ।। १ या सस्त्रादिका. Shree Sudharmaswami Gyanbhandar-Umara. Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy