Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
१२७
आबुपर्वतना लेखो नं. १ २९ मंत्रिणां बुद्धिधाम्नां । चक्रेऽभ्यासः स खलु विधिना नूनमेनं विधातुं तेजःपालः
कथमितरथाधिक्यमापैष तेषु ॥ ४८ अस्ति स्वस्तिनिकेतनं तनुभृतां श्रीवस्तुपा
लानुजस्तेजःपाल इति स्थिति बलिकृतामुतिले पालयन् । आत्मीयं ब३० हु मन्यते न हि गुणग्रामं च कामंदाकश्चाणक्योपि चमत्करोति न हृदि प्रेक्षास्पदं
प्रेक्ष्य यं ॥ ४९ इतश्च ॥ महं श्रीतेजःपालस्य पत्न्याः श्रीअनुपमदेव्याः पितृ
वंशवर्णनं ॥ प्राग्वाटान्वयमंडनैकमुकुटं श्रीसांद्रचंद्रावतीवास्तव्यः स्त३१ वनीयकीर्चिलहरिप्रक्षालितक्ष्मातलः। श्रीगागाभिधयासुधीरजनि यद्वृत्तानुरागादभूत्को
नाप्तप्रमदो नदोलितशिरा नोद्भूतरोमा पुमान् ॥ ५० अनुसृतसज्जनसरणिधरणि.
गनामा बभूव तत्तनयः । स्वप्रभुहृदये ।। ३२ गुणिना हारेणेव स्थितं येन ॥ ५१ त्रिभुवनदेवी तस्य त्रिभुवन विख्यातशीलसं
पन्ना । दयिताऽभूदनयोः पुनरंगं द्वेषामनस्त्वेकं ॥ ५२ अनुपमदेवा देवी साक्षा.
दाक्षायणीव शीलेन । तदुहिता सहिता श्रीतेजःपालेन ३३ पत्याऽभूत् ॥ ५३ इयमनुपमदेवी दिव्यवृत्तप्रसूनव्रततिरजनि तेजःपालमंत्री
शपली । नयविनयविवेकौचित्यदाक्षिण्यदानप्रमुखगुणगणेंदुद्योतिताशेषगोत्रा ।। ५४
लावण्यसिंहस्तनयस्तयोरयं रयं जयन्नि । ३४ []यदुष्टवाजिनां । लब्धापि मीनध्वजमंगलं वयः प्रयाति धम्मॆकविधायिनाऽ.
ध्वना ॥ ५५ श्रीतेजःपालतनयस्य गुणानमुष्यश्रीलूगासिंह कृतिनः कति न स्तुवं
ति । श्रीबंधनोद्धुरतरैरपि यैः समंतादुद्दामता । त्रिजगति क्रि. ३५ यते स्मकीर्तेः ॥ १६ गुणधननिघानकलशः प्रकटोऽयमवेष्टितश्च खलसप्पैः ।
उपचयमयते सततं सुजनैरुपजीव्यमानोऽपि ॥ ५७ मल्लदेवंसचिवस्य नंदनः पूर्ण
सिंह इति लीलुकासुतः । तस्य नंदति सुतोयमहणा३६ देविभूः सुकृतवेश्म पेथडः ॥ ५८ अभूदनुपमा पत्नी तेजःपालस्य मंत्रिणः ।
लावण्यसिंहनामायमायुष्मानेतयोः सुतः ॥ ५९ तेजःपालेन पुण्यार्थ तयोः पुत्रकल
त्रयोः । हर्म्य श्रीनेमिनाथस्य तेने तेनेदमबुंदे ।। ३७ ॥६० तेजः पाल इति क्षितींदुसचिवः शंखोज्वलांभिः शिलाश्रेणीभिः स्फुरदिं
दुकुंदरुचिरं नेमिप्रभोमंदिरं । उच्चैमंडपमग्रतो जिन[वरा ]वासद्विपंचाशतं तत्पा
श्वेषु बलानकं च पुरतो निष्पादयामासिवान् ॥ ६१ श्रीमञ्चंड३८ [प]संभवः[ सम ]भवचंडप्रसादस्ततः सोमस्तत्प्रभवोऽश्वरान इति तत्पुत्राः
पवित्राशयाः । श्रीमल्लूणिगमलदेवसचिवश्रीवस्तुपालाहयास्तेजः पालसमन्विता .
जिनमतारामोन्नमन्नीरदाः॥ ६२ श्रीमंत्रीश्वरवस्तुपालतनयः श्रीजे१ वाया शंखीवलाभिः २ वांया वलानक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398