Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
आबुगिरिना जैन लेखो नं. १ १० धनदेवीसोहगावयजुकाख्याः । पदमलदेवी चैषां क्रमादिमाः सप्त सौदर्यः ॥ १७
एतेऽश्वराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदर
वासलोभेन ॥ १८ अनुजन्मना समेतस्तेजःपा-। ११ लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥ १९ पंथान.
मेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरंतौ । सहोदरौ दुर्द्धरमोहचौरे
संभूय धमध्विनि तौ प्रवृत्तौ ॥ २० इदं सदा सो१२ दरयोरुदेतु युगं युगव्यायतदोयुगश्रि। युगे चतुर्थे यनघेन येन कृतं कृतस्यागमनं
युगस्य ॥ २१ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल
महीवलयमिदं भाति यत्कीर्त्या ॥ २२ ए. । १३ कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाप्येकः । वामोऽभूदनयोर्न तु सोदरयोः
कोपि दक्षिणयोः ॥ २३ धर्मस्थानाकितामुवी सर्वतः कुर्वताऽमुना । दत्तः
पादो बलाईधुयुगलेन कलेगले ॥ २४ इतश्चोलुक्यवीराः । १४ णां वंशे शाखाविशेषकः । अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् ।। २५
तस्मादनंतरमनंतरितप्रतापः प्रापक्षिति क्षतरिपुर्लवणप्रसादः । स्वर्गापगाजलवल
क्षितशंखशुभाबनाम यस्यलवणब्धिमतीत्य कीर्तिः १५ ॥ २६ सुतस्तस्मादासीदशरथककुस्थप्रतिकृतेः प्रतिक्ष्मापालानां कबलितबलो वीर
धवलः । यशः पुरे यस्य प्रसरति रतिक्लांतमनसामसाध्वीनां भमाऽभिसरणकलायां
कुशलता ॥ २७ चौलुक्यः सुकृती स वीरधवलः कः। २६ रेंजपाना जपं य कर्णेपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युद.
यातिरेकरुचिरं राज्यं स्वभर्तुः कृतं वाहानां निवहा घटाः करटिनां बद्धाश्च सौ
धांगणे ॥ २८ तेन मंत्रिद्वयेनायं जाने जानूपवर्तिना । वि. १७ भुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियं ।। २९ इतश्च गौरीवरश्वशुरभूधरसंभवो
ऽयमस्त्यर्बुदः ककुदमद्रिकदंबकस्य । मंदाकिनी धनजटेदधदुत्तमा [गे] यः श्याल
कः शशिभृतोऽभिनयं करोति ॥ ३० कचिदिह विहरंती/- । १८ क्षमाणस्य रामाः प्रसरति रतिरंतर्मोक्षमाकांक्षतोऽपि । कचन मुनिभिरर्थ्यां पश्य
तस्तीर्थवीथीं भवति भवविरक्ता धीरधारात्मनोऽपि ॥ ३१ श्रेयः श्रेष्ठवशिष्ठहोम.
हुतभुक्कुंडान्मृतंडात्मजप्रद्योताधिकदेहदीधितिभ१९ रः कोप्याविरासीन्नरः । तं मत्वा परमारणैकरसिकं स व्याजहार श्रुतेराधारः पर
मारइत्यजनि तन्नामाऽथ तस्यान्वयः ॥ ३२ श्रीधुमराजः प्रथमं बभूव भूवासवस्तत्र
नरेंद्रवंशे । भूमीभृतो यः कृतवानभिज्ञान् पक्षद्वयोच्छे. 14 अकुत्स्थः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398