SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आबुगिरिना जैन लेखो नं. १ १० धनदेवीसोहगावयजुकाख्याः । पदमलदेवी चैषां क्रमादिमाः सप्त सौदर्यः ॥ १७ एतेऽश्वराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदर वासलोभेन ॥ १८ अनुजन्मना समेतस्तेजःपा-। ११ लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥ १९ पंथान. मेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरंतौ । सहोदरौ दुर्द्धरमोहचौरे संभूय धमध्विनि तौ प्रवृत्तौ ॥ २० इदं सदा सो१२ दरयोरुदेतु युगं युगव्यायतदोयुगश्रि। युगे चतुर्थे यनघेन येन कृतं कृतस्यागमनं युगस्य ॥ २१ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल महीवलयमिदं भाति यत्कीर्त्या ॥ २२ ए. । १३ कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाप्येकः । वामोऽभूदनयोर्न तु सोदरयोः कोपि दक्षिणयोः ॥ २३ धर्मस्थानाकितामुवी सर्वतः कुर्वताऽमुना । दत्तः पादो बलाईधुयुगलेन कलेगले ॥ २४ इतश्चोलुक्यवीराः । १४ णां वंशे शाखाविशेषकः । अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् ।। २५ तस्मादनंतरमनंतरितप्रतापः प्रापक्षिति क्षतरिपुर्लवणप्रसादः । स्वर्गापगाजलवल क्षितशंखशुभाबनाम यस्यलवणब्धिमतीत्य कीर्तिः १५ ॥ २६ सुतस्तस्मादासीदशरथककुस्थप्रतिकृतेः प्रतिक्ष्मापालानां कबलितबलो वीर धवलः । यशः पुरे यस्य प्रसरति रतिक्लांतमनसामसाध्वीनां भमाऽभिसरणकलायां कुशलता ॥ २७ चौलुक्यः सुकृती स वीरधवलः कः। २६ रेंजपाना जपं य कर्णेपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युद. यातिरेकरुचिरं राज्यं स्वभर्तुः कृतं वाहानां निवहा घटाः करटिनां बद्धाश्च सौ धांगणे ॥ २८ तेन मंत्रिद्वयेनायं जाने जानूपवर्तिना । वि. १७ भुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियं ।। २९ इतश्च गौरीवरश्वशुरभूधरसंभवो ऽयमस्त्यर्बुदः ककुदमद्रिकदंबकस्य । मंदाकिनी धनजटेदधदुत्तमा [गे] यः श्याल कः शशिभृतोऽभिनयं करोति ॥ ३० कचिदिह विहरंती/- । १८ क्षमाणस्य रामाः प्रसरति रतिरंतर्मोक्षमाकांक्षतोऽपि । कचन मुनिभिरर्थ्यां पश्य तस्तीर्थवीथीं भवति भवविरक्ता धीरधारात्मनोऽपि ॥ ३१ श्रेयः श्रेष्ठवशिष्ठहोम. हुतभुक्कुंडान्मृतंडात्मजप्रद्योताधिकदेहदीधितिभ१९ रः कोप्याविरासीन्नरः । तं मत्वा परमारणैकरसिकं स व्याजहार श्रुतेराधारः पर मारइत्यजनि तन्नामाऽथ तस्यान्वयः ॥ ३२ श्रीधुमराजः प्रथमं बभूव भूवासवस्तत्र नरेंद्रवंशे । भूमीभृतो यः कृतवानभिज्ञान् पक्षद्वयोच्छे. 14 अकुत्स्थः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy