________________
गुजरातना ऐतिहासिक लेख शुभतुणतुन........ [यु]दरविरणश्री-क्ष्मपि नभो निखिलं प्रावृट्कालाय सृष्टं ॥ [१३॥] दीनानाथप्र....ष्टि चेष्टं संमीहितमजलं.... णमकालव ... व...वर्तिनिवपणं ॥ [१४॥]
पाहप्यमात्मभुबजातबलावलेपमा .... .... ... ... शिजाव- शुभामचिरेण यो हि राजाधिराजपरमेश्वर [ तामवाप ॥ १५ ॥] ... .... .... भासमानं समन्तादाजावुद्धृत
पतरूं बीजं 'ए' .... ... *प्रकटगज.., .... ... .... [1]
..... .... .... .... दृष्टैव सद्यो दपाध्मातारिचक्रक्षयकरमगमद्यस्य दोर्दण्डरूपं ॥ [ १६ ॥ ] पाता यश्चतुरम्बुराशिरशनालङ्कारभाजो भुवस्त्रध्याश्चापि कृतद्विजामरगुरुप्राज्याज्यपूजादरः । दाता मानस[ म ]ग्रणीर्गुणवतां यो सौ श्रियो वल्लभो भोक्तुं स्वर्गफलानि मूरितपसा स्थानं जगामामरम् ॥ [ १७ ॥ ] येन श्वेतातपत्रप्रहतरविकरवाततापात्सलीलं जग्मे नासीरधूलीधवलितशिरसा वल्लभाख्यस्सदाजौ । श्रीमद्गोविन्दराजो जितजगदहितस्त्रैणवैधव्यदक्षस्तस्यासीत्सूनुरेकक्षणरणदलितारातिमत्तेभकुम्भः ॥ [ १८ ॥] तस्यानुजः श्रीध्रुवराजनामा महानुभावोपहतप्रतापः ।। प्रसाधिताशेषनरेन्द्रचक्रः क्रमेण बालार्कवपुर्बभूव ॥ [ १९ ॥] जाते यत्र च राष्ट्रकूटतिलके सद्भूपचूडामणौ गुम्वित्युक्तिरथाखिलस्य जगतः सुस्वामिनि प्रत्यहम् । सत्यं सत्यमिति प्रशासति सति क्ष्मामासमुद्रान्तिका
मासीद्धर्मपरे गुणामृतनिधौ सत्यव्रताधिष्ठिते ॥ [ २० ॥] લોક ૧૩–૫. ૧૮ પિ થી પૂરી થાય છે. આ બે અક્ષરો તથા પંકિતને છેવટ ભાગ ઘણો જ શંકાસ્પદ છે. २१४-५. १९ मजलं थी पूरी थाय छ. सार्या डाय मेमसाय छे. स १५-५.२० प था पूरी याय छे. मने पं. २१ परमेश्वर थी घरी याय छ; छ', 'वंशस्य' छ. * २३मात मगही लय छे. rast- पं. २ (पत भीलनी) दृष्दैव यी ३ या छे. ज्यछ, स मभारी भीj પાદ ગાવુવૃત થી શરૂ થાય છે. આમાં ટૂ ને દૂ એમ સુધારો કરવો જોઈએ, અથવા તે પદાક્ષર ही ४२॥ नये. Als १७-५. २ राशि थी शथाय छे. ५. उन। मानस. थी मत याय छे. भने ૫.૪ નો અંત મીમ૨૫ થી થાય છે. શ્લોક ૧૮–૫. ૫ ને અત ઉરારા ૨ થી થાય છે. અને ૫. ૬ ને
त्सनुरे. या थाय छे. १४-५.७नोसन्त भावोप्र थी या छ. रक्षा २०-५.८ यत्र यी पूरी याय . ५.प्रत्यं थी भने ५.१० निधौ थी ५ थाय .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com