Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
નં. ૧૬૬ ભીમદેવ ૨ જાનું દાનપત્ર* વિક્રમ સંવત્ ૧૨૮૩ કાર્તિક સુદિ ૧૫ ગુરૂવાર
अक्षरान्तर
पतरूं पहेलु १ । ।। स्वस्ति राजावलीपूर्ववत्समस्तराजावलीसमलंकृतमहाराजाधिराजपरमे२ श्वरपरमभट्टारकचौलुक्यकुलकमलिनीविकासनै[ कमार्तडश्री मूलराज३ देवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टार[क ]श्रीचामुंड[ राज]४ [देव ]पादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीवल्लभ[ राज ]. ५ [देव ]पादानुध्यातमहाराजा[ घि ]राज [पर मे[ श्वर ]परमभट्टार
कश्रीदुर्लभरा[ ज ]. ६ [देवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीमद्भी[ मदेव ]७ पादानुध्यातमहाराजाधिराजपरमश्वरपरमभट्टारकत्रैलोक्यमल्लीकर्ण८ देवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजअवन्तीनाथवर्वरक९ जिष्णुसिद्धचक्रवर्तिश्रीमजयसिंहदेवपादानुध्यातमहाराजाधिराजपर[ मे ]१० श्वरपरमभट्टारकपरममाहेश्वरश्रीमत्कुमारपालदेवपादानुध्यातमहारा११ जाधिराज[ पर ]मेश्वरपरमभट्टारकहेलाकरदीकृतसपादलक्षमापाल. १२ श्रीअजयदेवपादानुध्यातपरमेश्वरपरमभट्टारकम्लेछतमोनिचयच्छन्न[ मही]१३ वलयप्रद्योतनबालार्कमहाराजाधिराजश्रीमूलराजदेवपादानुध्यातमहाराजा१४ घिराजपरमेश्वरपरमभट्टारक अभिनवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमवे१५ वः स्वभुज्यमानचालीसापथकांतर्वर्तिनः समस्तराजपुरुषान् ब्रा[अणोत्त] रास्तानि । १६ युक्ताधिकारिणो जनपदां श्च बोषये] त्यस्तु वः संविदितं यथा ॥श्रीमद्विकमादि
पतरूं बीजें १ [ त्यो ]त्पावितसंवत्सरशतेषु द्वादशसु त्रि[ अशीति उत्तरेषु लौकि[ कका
र्तिकपूर्णि ]मायां गुरुवा२ रेऽत्रांकतोऽपि संवत् १२८३ वर्षे लौकि० कार्तिक शुदि १५ गुराष[घेह ]
श्रीमदणहिलपा* . . . ५. १४८ ७. यु.७२. पतर्नु भा५ ८३४११३" बिपि - BAREIरीરિથતિ સુરક્ષિત છે. થોડા થોડાભાગોમાં અક્ષરે ઉખડી ગયા છે. પં, ૧૫ વયે તા.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398