________________
નં. ૧૬૬ ભીમદેવ ૨ જાનું દાનપત્ર* વિક્રમ સંવત્ ૧૨૮૩ કાર્તિક સુદિ ૧૫ ગુરૂવાર
अक्षरान्तर
पतरूं पहेलु १ । ।। स्वस्ति राजावलीपूर्ववत्समस्तराजावलीसमलंकृतमहाराजाधिराजपरमे२ श्वरपरमभट्टारकचौलुक्यकुलकमलिनीविकासनै[ कमार्तडश्री मूलराज३ देवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टार[क ]श्रीचामुंड[ राज]४ [देव ]पादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीवल्लभ[ राज ]. ५ [देव ]पादानुध्यातमहाराजा[ घि ]राज [पर मे[ श्वर ]परमभट्टार
कश्रीदुर्लभरा[ ज ]. ६ [देवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकश्रीमद्भी[ मदेव ]७ पादानुध्यातमहाराजाधिराजपरमश्वरपरमभट्टारकत्रैलोक्यमल्लीकर्ण८ देवपादानुध्यातपरमेश्वरपरमभट्टारकमहाराजाधिराजअवन्तीनाथवर्वरक९ जिष्णुसिद्धचक्रवर्तिश्रीमजयसिंहदेवपादानुध्यातमहाराजाधिराजपर[ मे ]१० श्वरपरमभट्टारकपरममाहेश्वरश्रीमत्कुमारपालदेवपादानुध्यातमहारा११ जाधिराज[ पर ]मेश्वरपरमभट्टारकहेलाकरदीकृतसपादलक्षमापाल. १२ श्रीअजयदेवपादानुध्यातपरमेश्वरपरमभट्टारकम्लेछतमोनिचयच्छन्न[ मही]१३ वलयप्रद्योतनबालार्कमहाराजाधिराजश्रीमूलराजदेवपादानुध्यातमहाराजा१४ घिराजपरमेश्वरपरमभट्टारक अभिनवसिद्धराजसप्तमचक्रवर्तिश्रीमद्भीमवे१५ वः स्वभुज्यमानचालीसापथकांतर्वर्तिनः समस्तराजपुरुषान् ब्रा[अणोत्त] रास्तानि । १६ युक्ताधिकारिणो जनपदां श्च बोषये] त्यस्तु वः संविदितं यथा ॥श्रीमद्विकमादि
पतरूं बीजें १ [ त्यो ]त्पावितसंवत्सरशतेषु द्वादशसु त्रि[ अशीति उत्तरेषु लौकि[ कका
र्तिकपूर्णि ]मायां गुरुवा२ रेऽत्रांकतोऽपि संवत् १२८३ वर्षे लौकि० कार्तिक शुदि १५ गुराष[घेह ]
श्रीमदणहिलपा* . . . ५. १४८ ७. यु.७२. पतर्नु भा५ ८३४११३" बिपि - BAREIरीરિથતિ સુરક્ષિત છે. થોડા થોડાભાગોમાં અક્ષરે ઉખડી ગયા છે. પં, ૧૫ વયે તા.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com