________________
गुजरातना ऐतिहासिक लेख ३ टकेऽस्यां संवत्सरमासपक्षपूर्विकायां तिथौ सात्वा चराचरगुरुं भगवंतं भवानीप
तिमभ्यर्च्य संसा४ रासारतां विचिंत्य नलिनीदलगतजललवतरलतरं प्राणितव्यमाकलिज्य ऐहिकाs
[मुष्मि ] + ५ कं च फलमंगीकृत्य पित्रोरात्मनश्च पुण्ययशोभिवृद्धये नताउलीग्रामः स्वसीमाप
[यन्तः स-] ६ वृक्षमालाकुलकाष्टतृणोदकोपेतसहिरण्यभागभोगसदंडोदशारापधः सर्व[ दानी ] ७ समेतो नवनिधानसहित पूर्वप्रदत्तदेवदायब्रह्मदायवर्जमंडल्यां श्रीमूलेश्वरदेवा८ य नित्यपूजार्थ तथा मठस्य मेत्यतपोधनानां भोजनार्थं च स्छानपतिः वेदगर्भराशेः ___ शास९ नोदकपूर्वमस्माभिः प्रदत्तः ॥ ग्रामस्यास्य आघाटा यथा पूर्वस्यां ओंकरा -
अवया - - १० ग्रामयोः सीमायां सीमा । दक्षिणस्यां अवयाणिजचुयांतिजग्रामयोः सीमायां
सीमा । पश्चिमा११ यां वडसर तलपदभूमिसीमायां सीमा । उत्तरश्च ओंकुरालग्रामसीमासंलग्नवडसर
[सी]मा१२ [यां ] सीमा । एवममीभिराघाटैरुपलाक्षतं ग्राममेनमवगम्य तन्निवासिभिर्जनप
दैर्यथादी. १३ यमानदानीभोगप्रभृतिकं सदाज्ञाश्रव[ णविधेयै ]भूत्वा अमुष्मै भट्टारकाय समुप
[ने ]त१४ [व्यं ] सामान्यं चैतत् पुण्यफलं मत्वा अस्मद्वंशजैरन्येरपि भाविभोकृभिरस्मत्म
दन[ देवदा] १५ [योऽयम ]नुमंतव्यः । पालनीयश्च । उक्तं च भगवता व्यासेन । प्रष्ठिवर्षसह
श्राणि स्वर्गे तिष्ठति [ भूमिदः] । १६ आछेत्ता चानुमंता च तान्येव नरकं व्रजेत् ।१ अस्मद्वंशज ---- १७ करममोऽस्मि मम दत्तं न लोपयेत् । २ लिखितामदं शासनं कायस्छान्वयप्रसूत
ठ० सा१८ [ति ]कुमारसुत आक्षपटलि० सोमसीहेन । दृतकोऽत्र महासांधि ठ० श्रीबहु
देव इति श्रीमद्भीमदेवस्य - + ५. ४ वांया माक लय्य. पा ५. ६ वाया काठ; पेतः; भोगः सदंडद. ५. ७ वांया सहितः; वर्ज ५. ८ वांया नित्यंत प्रते.. ५. १५ । षष्ठिः सहवाणि; तिष्ठति.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com