________________
गुजरातना ऐतिहासिक लेख १२ र्ग' गोर्वाणहारद्विरदसुरसरि आँत्तराष्ट्रच्छेलेन ॥ [ १५ ] प्राप्तो राज्याभिषेक
निरुपमतनयो ये स्वसामन्तवर्गात्स्वेषां स्वेषां पदेषु प्रकटमनुनय स्थापयिष्यानश१३ पा । पित्रा यूर्य समाना इति गिरमरणीन्मन्त्रिवर्ग त्रिवग्र्गोंद्युक्तः कृत्येषुदक्षः
क्षितिमवति यदोन्मोक्षयन्वद्धगंगं ।। [ १६ दुष्टांस्तावत्स्वभृत्यो झटिति विघ१४ टिती स्थापितान्येशपांशां युद्धे युद्धास वा विषमतरमहोक्षानिवोग्रान्स
मंगों [1] मुक्ता सान्तिरात्मा विकृतिपरिणतौ वाडवामिं समुद्रः क्षोभो
नाभूद्विपक्षान१५ पि पुनरिखें तां भूभृतो यो वौर ॥[१७] उपगतविकृतिः कृतघ्नगंगो यदुतितद
ण्डपलायनोनुवन्धाध्यपगतपदशृंखलः खलो यस्सनिगलवन्धगले १६ कृतस्स येनें ॥ [१८] श्रीमानाता विघातुं प्रतिनिधिरपरो राष्ट्रकूटान्वयश्री
सारान्सारामरम्यप्रविततनगरपामरामाभिरामामुर्वीमुन्वश्वरॊणां मकु१७ टमकरिकाश्लिष्टपादारविन्दः पारावारोरुवारिस्फुटरवरशनां पातुमुम्युद्यतो यः ॥
[१६ ] नवजलघरवीरध्वानगम्भीरभेरीखवधिरितविश्वाशान्त - १८ लो रिपुणां [1] पटुरवपदढक्काकाहलोत्तालतूर्यत्रिभुवनधवलस्योद्योगकालस्य
कालः ॥ [२० ] भूभृन्मूर्द्धि सुनीतपादविशॆरः पुण्योदयस्तेजसा कान्ताशे१९ पदिगन्त ४ प्रतिपदं प्राप्तप्रतापोन्नतिः [ । ] भूयो 'योप्यनुरन्तामण्डल___ युत(:)पद्माकरानन्दितो मार्तण्डै स्वयमुतरायणगतैस्तेजोनिधिर्दुस्सहः ॥
[२१ ] सनाग२० भटचन्दै गुप्तनृपयोर्यशौर्य' रणोस्वहार्यमपहार्य धैर्य विकलानथोन्मोलयत् [ । ]
यशोजनपरो नृपान्स्वभुवि शालिसस्यानिव (1) पुन ४ पुनरतिष्टि२१ पत्स्वपद एव चान्यानपि । [ २२] हिमवत्पतनि राम्वु तुरगैः वीत, गजै
पतरूं बाजुं प्रथम बाजु २२ र्द्धनितं मज्जनतूर्यकैर्द्विगुणितं भूयोपि तत्कन्दरे[1] स्वयमेवोपनतौ च यस्य
महतस्तौ धर्मचक्रायुधौ (।) हिमवान्कीर्तिसरूपतामुपगतस्त
१वांया स्वर्गः २ पांया सरिद्धार्त 3 वांया मा तया पछीना मे ना छ सम्यक्ष ४ पाया यः ५ पाया वर्गास्वेषां वांया न्यैः ७वांये स्थापियष्यत्रशेषान् ८ वायो यूयं वांया वर्गे १० पाया न्बद्ध ११ पाया स्वभृत्याञ् १२ पाया विघटितान् १३ पांय। पाशान् १४ वांया बध्वा १५ पाया न्समग्रान् १९ वांया तान् १७ वांया बभार १८ पाया बन्धात् [1] व्यपगत १५ वांया बन्ध २. पुलियताया २१वाय विधातुः २२ पायो सारां सारा २३ 4 भिरामाम् । उनी २४ वाया २५ ७ सय २१वांया बधिरित. २७ वाय। रिप्रणां २८ छ मालिनी २८ वांया न्मूर्ध्नि ३. वांया विसरः १ या प्यनुरक्त ३२ वाया मार्तण्डः 3 पाया मुत्तरा ३४ ७. शासlasisd 34 वाया चन्द्र 38नया यशोर्य ३७पाया रणेष्वहार्य ३८ पायो धैर्यविकलानथोन्मूलयत् 36 वांया रतिष्ठि ४० यी ४१ पाया निर्भराम्वु ४२ वांया पीतञ्च ४३ वायो गाझं गजे.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com