________________
अहिलवाड चालुक्योनां अगीयार दानपत्रो पैकी नं. ३ ११ रके वसेत् १ यानीह दत्तानि पुरा नरेदैर्दानानि धर्मार्थयशस्कराणि । निर्माल्यवा१२ निप्रतिमानि तानि को नाम साधुः पुनराददीत । २ [ स्वदत्ता ५ ]रदत्तां वा
वो हरेत वसुधरी। १३ स विष्टायां कृमि त्वा [ पितृभिः सह मज्जति ] । ३ बहुभिर्दसुधा भुक्ता
रानभिः सगरादि१५ भिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलं ॥ ४ दत्वा भूमि भाविनः
पार्थिवेंद्रान् भूयो१५ भयो याचते रामभद्रः । सामान्योऽयं दानधर्मो नृपाणां स्वे स्बे काले पालनीयो
भवद्भिः । १६ लिखितमिदं शासनं कायस्छान्वयप्रसूतमहाक्षपटलिक ठ० श्रीकुमरसुत ठ०
बोसरिणा १. दूतकोऽत्र महासांषिविप्राहिक ठ० श्रीसू .... ... इति श्रीभीमदेवस्य ॥
पं. 11 वायो निर्माल्यवा. ५. १२ पांय। तप्रातमानि; वसुंधरां. ५. १७ मा भने भीमना सन्य सजा ની અને તે શબ્દ અક્ષરાનું પ્રાચીન રૂ૫ બતાવે છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com