Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 336
________________ जयंतिसिंहनुं दानपत्र १० अवंतीनाथसिद्धचक्रवर्त्तिश्रीमज्जयसिंहदेवपादानुध्यातमहाराजाधिराज [ परमेश्वर ११ रलब्धप्रसादसंपादितराज्यलक्ष्मीस्वयंवरात्यद्भुतप्रतापभास्वानु चौलुक्य कुलकल्पद्रुम विचारचतुरानतरणांगणवि १२ निर्जितशाकम्भरी भूपालश्री कुमारपालदेव पादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवर १३ लब्धप्रसादप्रौढप्रतापादित्यकलिकालनिष्कलंकावतारितरामराज्य आज्ञाऽजापाल - श्रीअजयपालदेवपादानुध्यात १४ महाराजाधिराजपरमेश्वरपरमभट्टारक उमापतिवरलब्धप्रसादप्रौढप्रतापवालार्क आहव पराभूतदुर्जयगर्जनका परमभट्टारक उमापतिव १५ घिराजश्री मूलराजदेवपादानुध्यातमहाराजाधिराज [ परमेश्वर ] परमभट्टारक उमापतिवरलब्धप्रसाद ना १६ रायणावतार श्री भीमदेवतदनंतरं स्छाने महाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्धप्रसाद-* —— १७ संपादितराज्यलक्ष्मीस्वयंवर अत्यद्भुतप्रतापमार्तंडचालुक्य कुल कल्पवल्लीविस्तारणदीष्ठसदुः समयजल १८ घिजलमग्नमेदिनीमंडलोद्धरणमहावर राहदुर्दैवदावानल निर्द्दग्धगूर्जर धराबीजप्ररोहैकपर्जन्य एकांगवीरेत्या १९ दिसमस्त विरदावली समुपेतश्रीमदणहिलपुर राजधानी अधिष्ठित अभिनवसिद्धराज श्रीमज्जयंत सिंहदेवो २० वर्द्धिपथकेगंभूतापथके चत्तन्नियुक्तविषयाधिकारिणो बोधयत्यस्तु वः संविदितं यथा ॥ अस्यां तिथौ संवत्सरमास २१ पक्षवारयुक्तायां गतसंवत्सरद्वादशवर्षशतेषु अशीत्युत्तरेषु पौषमासे शुक्लपक्षे तृतीयायां तिथौ भौमवारे २२ संजातउत्तरागत सूर्यसंक्रमपर्वणि अंकतोऽपि सम्वत् १२८० वर्षे पौष शुद्धि ३ भौमेऽद्येह संजात [ उत्त ] रानय ११३ ५. ११.वांथे। भास्वान् १२ वी शाकंभरी पं. १६ । श्रीभीमदेवः भं, १७ दीप्तसुदुः १. १८ वीरे अस्पष्ट छे. पं. १५ थे। विरुदा ५ २० वां च तनि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com)

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398