________________
जयंतिसिंहनुं दानपत्र
१० अवंतीनाथसिद्धचक्रवर्त्तिश्रीमज्जयसिंहदेवपादानुध्यातमहाराजाधिराज [ परमेश्वर
११ रलब्धप्रसादसंपादितराज्यलक्ष्मीस्वयंवरात्यद्भुतप्रतापभास्वानु चौलुक्य कुलकल्पद्रुम
विचारचतुरानतरणांगणवि
१२ निर्जितशाकम्भरी भूपालश्री कुमारपालदेव पादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवर
१३ लब्धप्रसादप्रौढप्रतापादित्यकलिकालनिष्कलंकावतारितरामराज्य आज्ञाऽजापाल -
श्रीअजयपालदेवपादानुध्यात
१४ महाराजाधिराजपरमेश्वरपरमभट्टारक उमापतिवरलब्धप्रसादप्रौढप्रतापवालार्क आहव पराभूतदुर्जयगर्जनका
परमभट्टारक उमापतिव
१५ घिराजश्री मूलराजदेवपादानुध्यातमहाराजाधिराज [ परमेश्वर ] परमभट्टारक उमापतिवरलब्धप्रसाद
ना
१६ रायणावतार श्री भीमदेवतदनंतरं स्छाने महाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्धप्रसाद-*
——
१७ संपादितराज्यलक्ष्मीस्वयंवर अत्यद्भुतप्रतापमार्तंडचालुक्य कुल कल्पवल्लीविस्तारणदीष्ठसदुः समयजल
१८ घिजलमग्नमेदिनीमंडलोद्धरणमहावर राहदुर्दैवदावानल निर्द्दग्धगूर्जर धराबीजप्ररोहैकपर्जन्य एकांगवीरेत्या
१९ दिसमस्त विरदावली समुपेतश्रीमदणहिलपुर राजधानी अधिष्ठित अभिनवसिद्धराज श्रीमज्जयंत सिंहदेवो
२० वर्द्धिपथकेगंभूतापथके चत्तन्नियुक्तविषयाधिकारिणो बोधयत्यस्तु वः संविदितं यथा ॥ अस्यां तिथौ संवत्सरमास
२१ पक्षवारयुक्तायां गतसंवत्सरद्वादशवर्षशतेषु अशीत्युत्तरेषु पौषमासे शुक्लपक्षे तृतीयायां तिथौ भौमवारे
२२ संजातउत्तरागत सूर्यसंक्रमपर्वणि अंकतोऽपि सम्वत् १२८० वर्षे पौष शुद्धि ३ भौमेऽद्येह संजात [ उत्त ] रानय
११३
५. ११.वांथे। भास्वान् १२ वी शाकंभरी पं. १६ । श्रीभीमदेवः भं, १७ दीप्तसुदुः १. १८ वीरे अस्पष्ट छे. पं. १५ थे। विरुदा ५ २० वां च तनि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)