________________
નં. ૧૬૫
શ્રીમજયંતસિંહ અથવા અભિનવ
સિદ્ધરાજનું દાનપત્ર વિક્રમ સંવત ૧૨૮૦ પિષ સુદિ ૩ ત્રીજ મંગળવાર
अक्षरान्तर
पतरूं पहेलं १ स्वस्ति राजावलीपूर्वम् समस्तराजावलीसमलंकृतमहाराजाधिराजपरमेश्वरपरम ...
... भट्टारक ]उमापतिवरलब्ध२ प्रसादप्रौढप्रतापादित्य चौलुक्यकुल[ कमल ]... ... नानेकसंग्रामनि... ...
श्रीमन्मूलराजदेवपादानुध्यातमहारा३ जाधिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्धप्रसादप्राप्तराज्यलक्ष्मीस्वयंवरश्री.
चामुंडराजदेवपादानुध्यातम४ हाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्धप्रसादसंपादितराज्यलक्ष्मीस्वयं
वर ... ... श्री ५ वल्लभराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्ध प्र
सादप्रौढप्रतापा ... ... त श्रीदुर्ल६ भराजदेवपादानुध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकउमापतिवरलब्धप्रसाद
प्रौढप्रतापतिमिरारि७ राजाभीमश्रीमद्भीमदेवपादानु ध्यातमहाराजाधिराजपरमेश्वरपरमभट्टारकउमापति
वरलब्धप्रसाद[ प्राप्तरा- ] ८ ज्जलक्ष्मीस्वयंवरकामिनीकंदर्पत्रैलोक्यमल्लश्रीकर्णदेवपादानुध्यातमहाराजाधिराज
परमेश्वरपरमभट्टारक उभा९ पतिवरलब्धप्रसादावाप्तराज्यलक्ष्मीस्वयंवर अत्यद्भुत प्रतापमाड चौलुक्यकु[ ल]
तिलकत्रिभुवनगंडववर-[ क ]जिष्णु
ઈ. એ. વ. ૬ ૫. ૧૯૬ છે. ખુલ્લર
૧ પતરાનું માપ ૧૪“૪૫” લિપિ જેન–દેવનાગરી. પતરાં કાટથી તથા તપાવી સાફ કરવાના પ્રયત્નોથી ખરાબ રીતે નુકશાન પામેલ છે. ૫. છેલ્લા ત્રણ અક્ષરો શંકાસ્પદ છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com