SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख पतरूं बीजु १ नपर्वणि सात्वा शुचिर्भूत्वा चराचरगुरुं भगवंतं भवानीपतिमभ्यर्च्य संसारासारतां वीक्ष्य नलिनीदलगत + २ जललवतरलतरं प्राणितव्यमाकलिज्य ऐहिकामुष्मिकं च फलमंगीकृत्य पित्रोरात्म [नश्च पुण्ययशो ]भिवृद्ध३ ये पूर्वपुरूषाणां स्वर्गेस्छितये वबिपथके सापावाडाग्रामः पूर्व पलमानदेवदाय. . ब्रह्मदायवर्ज तथागं भूतापथके शेषः ४ देवतिग्राममध्यात् डोडियापाटकसत्कभूमिखंड १ उभयमेतत् पूर्वस्छदेवदाय. ब्रह्मदायवर्जितं अस्यामेव भू५ मौ सोलुं० राणकआना उ० लूणपसाकेन स्वीयमातृसलखणदेविनामके कारित. सलखणपुरे श्री[ आन ]लेश्वरदे६ वश्रीसलखणेश्वरदेवाभ्यां शासनोदकपूर्वमस्माभिः प्रदत्तं ॥ सांपावाडाग्रामस्या घाटा यथा ॥ पूर्वस्यां भट्टाश्री७ शेषदेवतभूमौ सीमा । दक्षिणस्यां फीचडीग्रामहांसलपुरग्रामयोः सीमायां सीमा । पश्चिमायां-- ८ ग्रामयोः सीमायां सीमा । उत्तरस्यां राणेलोयग्रामखांभिलग्रामद्द० आधीवाडा प्रामाणां भट्टाश्रीशेषदेवतभूमौ च ९ सीमा । तथा डोडियापाटकभूमिखंडैकस्याघाटाः ॥ पूर्वस्यां इटिलाग्रामकाल्हरी ग्रामवहिचरग्रामाणां सीमायां १० सीमा । दक्षिणस्यां फीचडीग्रामसीमायां सीमा । पश्चिमायां भट्टाश्रीशेषदेवतभूमौ सीमा । उत्तरस्यां डोडियापाटकम११ ढ्ययभूमौ संति ष्टसानवहपानीये तथा भट्टाश्रीशेषदेवतभूमौ च सीमा ॥ एवम. मीभिराघाटैरुपलक्षितः स्वसी१२ मापर्यंतः सवृक्षमालाकुलः सहिरण्यभागभोगासदंडदशापराधः सकाष्ठतृणोदको पेतः नवनिधानसहित आभ्यां ------ - - -- _ + ५.१ वीक्ष्य सस्पष्ट छ ५.२ या माकलय्य. ५. पांये। वर्द्धि. ५. ५ वांया देवी ૫. ૬ મા અપષ્ટ છે. ? ૫. ૧૧ પહેલું ચિહ્ન થ નહીં સમજાય તેવું છે, કદાચ કે બદલે હેય वांया सतिष्ठमान. ५. १२ पाया वृक्ष -; भोगः स; काष्टः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy