Book Title: Gujaratna Aetihasik Lekho Bhag 02
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
गुजरातना ऐतिहासिक लेख ३० ... ... ... प्रणयिनी निः शंकमात्मभरिमिदंती तमसां कुलं कलिमलप्रध्वं
सबद्धोत्सवा ॥ ३८ [1]' लोकालोकालवाला जलनिधिसलिलासिक्त[ मुक्तावहंती ] [शंभोर्मूर्द्धा ] वलंविन्यखिलगुणमयै
... रंकुरैः कीर्तिवल्ली यस्य प्रालेयभानुप्रविकचकुसुमोदारतारापरागैर्दिक्चक्रं व्यापयंती जयति फणिपतिप्रांशुमूलाजगत्यां ॥ ३९ [ ॥] ... ... सावित्रीलक्ष्मीसौभाग्यदेव्याख्याः [1]. .... ... ... इच्छाज्ञानक्रियाख्येया यद्वदीशस्य शक्तयः ॥ ४० [1] ताभिर्भुवनवंद्याभिः संध्याभिरिव वासरः [1] [ श्रीधरः शोभते शश्वल्लोकव्याप्येकदीपकः ॥ ४१] ... [ मालवतमाल ] वनायमानसेनागज....... ... प्रकरभंगुरितां भुवं यः [1] [ भू यः स्थिरां सपदि मंत्रवलेन कृत्वा श्रीदेवपतनमपालयदात्मशक्त्या ॥ ४२ [॥ ] प्रलयनल. घिवेलोल्लोलकल्लोललोलं ... ... ... संपिष्टशैलं [1] दलितधरणि. .... चक्रं वीरहमीरचक्र बहुतृणमकरोद्यः श्रीघरो दुर्गदर्पः।।४३[1]५ मातुः
कैवल्यहेतोर्मुररिपुभवनं रोहिणीस्वामिनाम्ना ... केशवाद्यः [[ ] नामा ता; ... .... .... तस्य तद्वच्छिवभवनमपि ... ... ...[ धाम ] श्रीमच्छि , वस्य प्रतिहतदुरितं कारितं भूरिशोभं ॥ ४४ [1] वल्लो दौवारिकोभूद ...
... ... ... गूर्जरात्रा निजनिपुण३६. ... ... ... गुणे सूनुना.......[1] [येने ह ]श्रीपरीयो ह ] रनगर___पदे योजितस्तस्य नाना प्रासादः श्रीघरेणाप्ययमवनिजयः कारितः ... ...
[४५] ... ... ... धनस्तोमाञ्चमत्कारिणः ३७ किंचिच्छीनृपनायिकाभिरभित ... ... ... [1] गीर्वाणाधिपचा [ पसा]
दरमहारत्नस्फुरज्योतिषां नैते मेरूमहीघर ... [18६u] fमा द्विजवृद्धिभाजः ३८ ... ... ... समानदीर्घाः सगुणाः ... [1] ... ... ... माहेश्वर
व्याकरणोपमानाः ॥ ४७ [1] ... ... ... ... ... ।।
..... ... ... .... वैशेषिका इव ।
छ, शाति -. मत्त( वारवनितातल्यंपदा ).-(. 1. सी.) २ छ, ०५२. ३७ मनुष्टुम् (तस्य पत्म्यस्तु) सावित्री० (प...).४७६, संतdिast: उत्ताबमालवत०-(१.म. मा.) हाय उत्ताल.पाय य भंगुरितां वुदंय । सर्यः स्थिरा(२) मुरथी (प.. .) ५७१, भाबनी-चरण धरणमात्रापातसंपिष्ट०-(प..मे.) , स५।-नून ----- मभितो मंदिर के.(. १. मा.) मपि ---- जयाख्यं (१.. सा.) ७ सय.- भूदरिगिरि ------ --दाकृष्टा गुर्ज-(प.स.यो.) : गुणैः ॐ-(१.. ..); सूनुनात्मालिगम्यं. कारित: शंकरस्य - (१ .मा.) , A lants पहतधनः तः-क्रीयकुट्यांतरा महीधरः शशिशामाकार (...)-- ८७६, Gold -द्विजोत्तोभूद्विज; तारका माहेश्वर-(प. ग.मे.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398