SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ३० ... ... ... प्रणयिनी निः शंकमात्मभरिमिदंती तमसां कुलं कलिमलप्रध्वं सबद्धोत्सवा ॥ ३८ [1]' लोकालोकालवाला जलनिधिसलिलासिक्त[ मुक्तावहंती ] [शंभोर्मूर्द्धा ] वलंविन्यखिलगुणमयै ... रंकुरैः कीर्तिवल्ली यस्य प्रालेयभानुप्रविकचकुसुमोदारतारापरागैर्दिक्चक्रं व्यापयंती जयति फणिपतिप्रांशुमूलाजगत्यां ॥ ३९ [ ॥] ... ... सावित्रीलक्ष्मीसौभाग्यदेव्याख्याः [1]. .... ... ... इच्छाज्ञानक्रियाख्येया यद्वदीशस्य शक्तयः ॥ ४० [1] ताभिर्भुवनवंद्याभिः संध्याभिरिव वासरः [1] [ श्रीधरः शोभते शश्वल्लोकव्याप्येकदीपकः ॥ ४१] ... [ मालवतमाल ] वनायमानसेनागज....... ... प्रकरभंगुरितां भुवं यः [1] [ भू यः स्थिरां सपदि मंत्रवलेन कृत्वा श्रीदेवपतनमपालयदात्मशक्त्या ॥ ४२ [॥ ] प्रलयनल. घिवेलोल्लोलकल्लोललोलं ... ... ... संपिष्टशैलं [1] दलितधरणि. .... चक्रं वीरहमीरचक्र बहुतृणमकरोद्यः श्रीघरो दुर्गदर्पः।।४३[1]५ मातुः कैवल्यहेतोर्मुररिपुभवनं रोहिणीस्वामिनाम्ना ... केशवाद्यः [[ ] नामा ता; ... .... .... तस्य तद्वच्छिवभवनमपि ... ... ...[ धाम ] श्रीमच्छि , वस्य प्रतिहतदुरितं कारितं भूरिशोभं ॥ ४४ [1] वल्लो दौवारिकोभूद ... ... ... ... गूर्जरात्रा निजनिपुण३६. ... ... ... गुणे सूनुना.......[1] [येने ह ]श्रीपरीयो ह ] रनगर___पदे योजितस्तस्य नाना प्रासादः श्रीघरेणाप्ययमवनिजयः कारितः ... ... [४५] ... ... ... धनस्तोमाञ्चमत्कारिणः ३७ किंचिच्छीनृपनायिकाभिरभित ... ... ... [1] गीर्वाणाधिपचा [ पसा] दरमहारत्नस्फुरज्योतिषां नैते मेरूमहीघर ... [18६u] fमा द्विजवृद्धिभाजः ३८ ... ... ... समानदीर्घाः सगुणाः ... [1] ... ... ... माहेश्वर व्याकरणोपमानाः ॥ ४७ [1] ... ... ... ... ... ।। ..... ... ... .... वैशेषिका इव । छ, शाति -. मत्त( वारवनितातल्यंपदा ).-(. 1. सी.) २ छ, ०५२. ३७ मनुष्टुम् (तस्य पत्म्यस्तु) सावित्री० (प...).४७६, संतdिast: उत्ताबमालवत०-(१.म. मा.) हाय उत्ताल.पाय य भंगुरितां वुदंय । सर्यः स्थिरा(२) मुरथी (प.. .) ५७१, भाबनी-चरण धरणमात्रापातसंपिष्ट०-(प..मे.) , स५।-नून ----- मभितो मंदिर के.(. १. मा.) मपि ---- जयाख्यं (१.. सा.) ७ सय.- भूदरिगिरि ------ --दाकृष्टा गुर्ज-(प.स.यो.) : गुणैः ॐ-(१.. ..); सूनुनात्मालिगम्यं. कारित: शंकरस्य - (१ .मा.) , A lants पहतधनः तः-क्रीयकुट्यांतरा महीधरः शशिशामाकार (...)-- ८७६, Gold -द्विजोत्तोभूद्विज; तारका माहेश्वर-(प. ग.मे.) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy