________________
२२
२३
२४
२५
२६
२७
२८
२९
श्रीधरनी देवपाटणप्रशस्ति
लसंपत्त्या धनाध्यक्षति । [ वृत्त्या ] सागरति प्रभावविधिनानित्यं विरंचत्यसौ कीर्त्या रामति रूपसुंदरतया कंदर्पति श्रीधरः
॥ २९ [ ॥ ]' निःसीमसं गुरुभिर्निबद्धः । सौजन्यनी -
रनिषिरुन्नतसत्वसीमा जागर्ति चास्य हृदये पुरुषः पुराणः ॥ ३० [ ॥ ] * श्रीषरोपि न बैकुंठः सर्वज्ञोपि न नास्तिवित् । ईश्व [ ॥ ३१ ॥ ]' त[ त्रानिशं विदुष ] पाद
रोपि न कामारिरि पकामधेनुमुख्याः स
..
मस्तजनवांच्छितदा भवंतु । किंत्वस्य संत्यभयदान वशंवदत्वविस्मेरवक्त्रविनयप्रमुखा विशेषाः || ३२ [ ॥ ] जंबालस्तुहिनायते [ पिकततिः श्रीराजहंसायते ] [ कालिंदी ] ... दायते हरगलः क्षीरोदवेला
यते । शौरिः सीरधरायतेऽजंनगिरिः प्रालेयशैलायते यत्कीय
सुपयस्यते क्षितिगवी राहुः शशांकायते ॥ ३३ [ ॥ ]' निर्माल्यं [ चंद्रदेवो ] क्षीरोदः पादशौचामृ
...
२०
...
तमचलपतिर्देहसंवाहपंकः । उच्छिष्टं पांचजन्यं सुरसरिदमल
...
स्वेदतोयोदयभीरित्येवं यस्य कीर्ते स्वयमकृत नुतिं सोम... [ ३४ ] ...
त्रिलोक मालोक्य संकीर्णनिवासमस्याः [
] वेधा विलक्ष स्तुतिमाततान तवास्ति नान्यासदृशीति नूनं ॥ ३५ [ ॥] असौ वीरो दान्तः सुचरितपरिस्पंदपरिणवगिरां कोपि सुकृती [ । ] अमुं पूर्वे ज
सुभगः
...न्मन्यखिल गुणविस्तारमधुरं नुनाव स्वच्छंदं विमलामिव वाल्मीकिरसकृत् ॥ ३६ [ ॥ ] यदीयगुणवर्णनश्रवण कौतुको च्छेदया ।
गमा । मनः किमिव रज्यते -
...नुचित वंदिभिर्वेध सर तदस्य कविमानिभिर्न च चरित्रमुद्योतते ॥३७ [॥] दिग्दंतावलकर्णतालविलसत्तत्कुंभरंगांगणे यत्कीर्त्ति [ मदमत्त नृत्यति [ । ] रोदः कंदरपूरण
...
...
...
...
( १. १. ओ. ) वांया मुद्योतते.
के. ८०
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
...
१७६, शाहू विठ्ठीडित - मुक्तयौत्तानपदा० -- ( १. १. ओ. ) २७६, वसंतिला — निः सीमर्षपदुदयैकनिधानहेतुराकल्पमानजनतागुरु ० - (व. ग. गो. ) ३७६, अनुष्टुभ् – ०रिन्द्रोपि न च वृत्रहा.( १. १. ओ. ) ४, वसंतिस ५७६, शाहूसविठ्ठीडित. कलिंदी जलदायते . - ( १. १. . ) ६ ७४, स२रा. - चंद्रदेवो रघुपतिरचितः सेतुबंध प्रणाली - ( व. ग. ओ. ) कीर्ते: - - सोमनाथोऽतिश्रद्ध - (१.ग. थे।. ) ७ ७६, उपन्नति. - ( यत्कीर्त्यानाशु ) द्वयसी ( सि ) त्रिलोकीमालोविलक्ष:- ८४६ शिमरिशी ४६, पृथ्वी --- कमल -
( १. गो. ) वांया लयता - मिरामान. -
बाशी
२०७
www.umaragyanbhandar.com)