SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २२ २३ २४ २५ २६ २७ २८ २९ श्रीधरनी देवपाटणप्रशस्ति लसंपत्त्या धनाध्यक्षति । [ वृत्त्या ] सागरति प्रभावविधिनानित्यं विरंचत्यसौ कीर्त्या रामति रूपसुंदरतया कंदर्पति श्रीधरः ॥ २९ [ ॥ ]' निःसीमसं गुरुभिर्निबद्धः । सौजन्यनी - रनिषिरुन्नतसत्वसीमा जागर्ति चास्य हृदये पुरुषः पुराणः ॥ ३० [ ॥ ] * श्रीषरोपि न बैकुंठः सर्वज्ञोपि न नास्तिवित् । ईश्व [ ॥ ३१ ॥ ]' त[ त्रानिशं विदुष ] पाद रोपि न कामारिरि पकामधेनुमुख्याः स .. मस्तजनवांच्छितदा भवंतु । किंत्वस्य संत्यभयदान वशंवदत्वविस्मेरवक्त्रविनयप्रमुखा विशेषाः || ३२ [ ॥ ] जंबालस्तुहिनायते [ पिकततिः श्रीराजहंसायते ] [ कालिंदी ] ... दायते हरगलः क्षीरोदवेला यते । शौरिः सीरधरायतेऽजंनगिरिः प्रालेयशैलायते यत्कीय सुपयस्यते क्षितिगवी राहुः शशांकायते ॥ ३३ [ ॥ ]' निर्माल्यं [ चंद्रदेवो ] क्षीरोदः पादशौचामृ ... २० ... तमचलपतिर्देहसंवाहपंकः । उच्छिष्टं पांचजन्यं सुरसरिदमल ... स्वेदतोयोदयभीरित्येवं यस्य कीर्ते स्वयमकृत नुतिं सोम... [ ३४ ] ... त्रिलोक मालोक्य संकीर्णनिवासमस्याः [ ] वेधा विलक्ष स्तुतिमाततान तवास्ति नान्यासदृशीति नूनं ॥ ३५ [ ॥] असौ वीरो दान्तः सुचरितपरिस्पंदपरिणवगिरां कोपि सुकृती [ । ] अमुं पूर्वे ज सुभगः ...न्मन्यखिल गुणविस्तारमधुरं नुनाव स्वच्छंदं विमलामिव वाल्मीकिरसकृत् ॥ ३६ [ ॥ ] यदीयगुणवर्णनश्रवण कौतुको च्छेदया । गमा । मनः किमिव रज्यते - ...नुचित वंदिभिर्वेध सर तदस्य कविमानिभिर्न च चरित्रमुद्योतते ॥३७ [॥] दिग्दंतावलकर्णतालविलसत्तत्कुंभरंगांगणे यत्कीर्त्ति [ मदमत्त नृत्यति [ । ] रोदः कंदरपूरण ... ... ... ... ( १. १. ओ. ) वांया मुद्योतते. के. ८० ... Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... १७६, शाहू विठ्ठीडित - मुक्तयौत्तानपदा० -- ( १. १. ओ. ) २७६, वसंतिला — निः सीमर्षपदुदयैकनिधानहेतुराकल्पमानजनतागुरु ० - (व. ग. गो. ) ३७६, अनुष्टुभ् – ०रिन्द्रोपि न च वृत्रहा.( १. १. ओ. ) ४, वसंतिस ५७६, शाहूसविठ्ठीडित. कलिंदी जलदायते . - ( १. १. . ) ६ ७४, स२रा. - चंद्रदेवो रघुपतिरचितः सेतुबंध प्रणाली - ( व. ग. ओ. ) कीर्ते: - - सोमनाथोऽतिश्रद्ध - (१.ग. थे।. ) ७ ७६, उपन्नति. - ( यत्कीर्त्यानाशु ) द्वयसी ( सि ) त्रिलोकीमालोविलक्ष:- ८४६ शिमरिशी ४६, पृथ्वी --- कमल - ( १. गो. ) वांया लयता - मिरामान. - बाशी २०७ www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy