________________
भीमदेव २ जानुं दानपत्र १९ देव वोले नारायणावतार श्रीभीमदेवकल्याणविजयराज्ये[।* ] २० तत्पादपद्मोपजीविनि महामात्य श्रीरतनपाले श्री श्रीकरणा२१ दौ समस्तमुद्राव्यापारानुपरिपंथयतीत्येवं काले प्रवर्त्तमाने २२ अस्य प्रभोः प्रसादावाप्तपत्तलयो भुज्यमान श्रीसुराष्ट्रमंडले २३ महाँ० प्रति० श्रीसोमराजदेवे कृ(त )न्नियुक्त वामनस्थली श्रीक२४ णे महं० श्री सो( शो)भनदेव प्रभृतिपंचकुलप्रतिपत्तौ शासनम२५ भिलिख्यते यथा । प्राग्वात् ज्ञातीय महं० वालहरासुत महं०
पतरूं बीजुं-बीनी बाजु. २६ महिपालेन घंटेलाणा ग्रामे दक्षिण दिशु( शा )भागे कारापित् ( 1 ) वापी तथा २७ प्रपायां च संजातभरितायां तिथौ नागरज्ञातीय दु०पारास(श )रसुत दु०२८ माधवाय घंटेलाणा ग्रामे वापी प्रतिव( ब )द्ध क्षेत्रं भूमिपाश वृसंख्या२९ यां पाश ५० पंचाशत(त् ) पाशा( :1.) । अस्याघाटा [ यथा - ] । पूर्वतो ___ ज्यो० सुमचंड क्षेत्र(x)। ३० तथा सोषडीनाम नदी सीमा[:] दक्षिणतोपि सोषडीनाम नदी सीमा । पश्चिम३१ तो रौ०. वेदगर्मसक्त(क) क्षेत्र(-1 ) सीमा । उत्तरतो राजमार्ग(+)
सीमा । (॥)तथा प्रपाक्षे३२ द्वितीयं तथा ग्रामे उत(त्-)रादिशायां वा( या.)व्य कोणश्रितभूमिपाशवृसंख्या३३ यां पाश १०० शतमेकं । अस्य च आघाटा यथा। पूर्वतो राजकीय भूमीशीमा । ३४ दक्षिणतो मेह० सोलूयो क्षेत्र भूमी सीमा । पश्चिमतो भूहरडापामसीमा । ३५ यां सीमा । उत(त् )रतो वहणि सीमायां सीमा । (॥) तथा आकवलीया __ ग्रामे ग्रामात्. ३६ उत(त्)र दिशि(शा)भागे भूमिखंड १ संख्यायां वृ० पाश १०० शतमेकं । अस्य च ३७ आवाटा [ यथा+] । पूर्वतो साकलीग्रामसीमायां सीमा । दक्षिणतो वरडी
सीमा । प३८ श्चिमतो घंटेलाणाग्रामस्योपरि गच्छमान मार्ग[ :: ]सीमा । उत(त् )रतो व.
हणीसीमा [...] १ बाल से वारे वाल मेम सुधार। ४२ मे. वा न वो तरनारनी भूतथा यथे। જણાય છે. ૨ કદાચ આપણે આ પાઠનો સુધારો વરાયાં એમ કર ઘટે છે. પરંતુ એમ ૫ણું સંભવ છે કે તે શબ્દ કે બીજા અર્થમાં વપરાયો હોય તેને અંગે તૃતીયા વિભક્તિ સાચી હોય. ૩ એક જ હાદો જેવા કે મહાપ્રતિહાર બતાવવાનું કે રૂપ આ છે કે બે જૂદા જૂદા હોદ્દા જેવા કે “ મહામાત્યप्रविहार' मतावेजे डी तुं नथा. ४ थेटले महत्तर अथ। महत्तम ५ पाया प्राग्वाड् ज्ञातीय ५
३५ शा माटे छे डेवातुं असमर्थ छु. ७ मटने वृत्तिः अथवा वृत्तम् ८ हाय ज्योतिष रौत १. वांय। भूमी सीमा ११ मेहरने। संभव छ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com