________________
५४.
१
२
३
४
५
७
८
९
अक्षरान्तर
ब' सुदि १५ गुरौ ॥ अयेह श्रीमदण - *
3
.. ( ज्) आवळीविराजितपरमभट्टारक महा
विवरलध्व ( ब्घ )प्रौढप्रतापनिजभुज• [ विक्र]-* सा ( शाकंभरी भूपालश्रीदेवंतीनाथ श्रीमत्कुतनियुक्तमहामात्य श्रीजसोषव -
...
[ स्त ] मुद्राव्यापारान्परिपंथयति त्येत- '
• ( जा ) बिराज श्री कुमारपालदेवेन निज
...
ले तनियुक्तमहासा (घ )निक श्रीरा [ ज्य ]
• [ ध्व (ब्ब) ? ] श्री उदयपुर ( रे ) [ स्थारों ? ] बकान्वयमहारा[ अ ]
• महाराजपुत्र श्री वसंतपाल् [ केनात्र अनु- ! ]
रव्य[ ते ]' यथा ॥ अद्य सामग्रहणपर्व्वणि
१०
११
१२
१३
...
[ स्व ]पुण्यजसोतिवृधये ' उदयपुरे कारि
१४
गृहोपेत [ - ] देवगृहा [ वा ] सन पानीय [ को ]
१५
[ दि] गृहोपेतं सिंघ [ द्रौ ? ] तुर २ [गाबाटौ ? ] १६ मोपेतं श्रीङदलेस्व ( श्व ) रदेवाय स ( त्र
म
[ स्वर्ण ? ] समाहृततीर्थोदकैः स्नात्वा जगद् [ गु]
...
...
...
गुजरातमा ऐतिहासिक लेस
...
१७ सा(शा )सनेन प्रदत्ता [ - ] तथा से( श्रे )डोद [ कुक ! ]कोडावो १ एका प्रदता [ ॥* ] अस्मत्मद
१८
१९ बंस ( श )नैः पालनीयं [ ॥ * ] अस्यार्थे [ या अन्यलो ! ]
...
...
3
२० मंगलं महाश्री [ : * ] ॥ *
...
१ या पंडितनी सभात भारी भान्यता प्रभा भा :- ॐ संवत् १२२० वर्षे पौष सुदि १५ गुरौ २. मेटले भणहिलपाटके समस्तराजावली 3 महाराजाधिराजपरमेश्वरो मापतिबरलब्ध अथवा थे प्रभारी ना अर्थ आहे। ४· विक्रमरणांगणविनिर्जित-था प्रभारी सभासनी धारया राणी अभय, प श्रीद वाथन असल शिक्षाणभ હરો; પરંતુ રળિંગમાં મે અક્ષરા ભૂસી નાંખી આગળના રૂ ના ા કર્યાં હાય એમ જણાય છે, જેનાથી भूपाळावन्तीनाथमे प्रभाषेनुं वायन सूभवाय छे. १ कुमारपालदेव कल्याणविजय राज्ये. ७ यशोषवले श्रीश्रीकरणादौ समस्तमुवाम्यापारान् ८ एतस्मिन्काले प्रवर्तमाने महाराजाधिराज ८ निजप्रतापोपार्जित सभागले अर्थ प्रान्त अथवा डिस्टिनुं नाम तारते। शुण् याने ते पछी, मण्डले भेवे। जीले शब्द हशे खेभ हुं धाई . १० लिक्यते ૧૧ અહિ અને કેટલીક જગ્યાએ નીચેના ભાગમાં અક્ષરા એટલા બધા અસ્પષ્ટ છે કે, ચેાસ વાંચન थीने ते नथी. बाधा पुण्ययशोभिवृद्धये १३ म पछी खेड बजाशनी पंडित बी કાંપ જુદી જ લીપમાં છે અને તેને આગલી પંક્તિ સાથે કંઇ પણ સંબંધ ઢાય એમ દિતું નથી,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com)