________________
राष्ट्रकूट राजा गोविन्द ३ जानां राधनपुरनां पतरां
बीजुं पतरूं-बीजी बाजु ३८ रिति सत्यपालितयशस्थित्या यथा तद्विरात् [॥२०] तेनेदमनिलविद्यु[ च्..]
चंचलमवलोक्य जीवितमसारं [।* ] क्षिति. ३९ दानपरमपुण्यः प्रवर्तितो व[ब्र ]मदायोयं [ ॥२१. ] स च परमभट्टारकमहारा.
जाधिराजपरमेश्वर श्रीम४० द्धारावर्षदेव पादानुध्यात परमभरमभट्टारक महाराजाधिराज परमेश्वर पृथ्वीव.
ल[ ल ]भ श्रीमत्प्रभू४१ तवर्ष श्री श्रीवल्लभनरेन्द्रदेवः कुशली सर्वानेव यथासम्बध्यमानका राष्ट्रपति
विषयपति ग्रामकूटा.यु४२ क्तकनियुक्तकाधिकारिकमहत्तरीदी महतरादी समादिशयत्यस्तु वः संविदितं यथा
श्रीमयूरखण्डीसमावासिते४३ न मया मातापितरोरात्मनश्चैहिकामुष्मिकपुण्ययशोभिर्वृद्धये । तिगविवास्तव्यत
[+] त्रैविद्यसामान्यते [ तै ]त्तिरीय४४ यसव[ ब्रह्मचारि भारद्वाजसगोत्र नागैय्यभट्ट पौत्राय चन्दियम्मगहियसाह
सपुत्राय परमेश्वरभ४५ हाय रासियनभुक्त्यन्तर्गतः रत्तज्जुण नामग्रामः तस्य चाधाटनानि पूर्वतः
सिन्हा नदी दक्षीणतः व४६ वुलाला पश्चिमतः मिरियठाण उत्तरतः वरहग्रामः एवमयं चतुराघाटनोपल.
क्षितः तथा अ. ४७ नॆन्तविष्णु[ष्णु भट्ट विठ्ठदुवे [ झै ] गोइन्द[-]मषडंग [व] इ [त् ?"]
सव्वैभट्ट चन्दडि भट्ट कुण्ठनागभट्ट माध४८ वैरियप्पु विठ्ठपुदेवणैय्यभट्ठरेयैय्यभट्टेत्येवमादिप्रमुखानां [णां वा [बा]मणा४९ नां चत्वारिंशद्महाजन समन्वितानां रत्तजुणग्रामः सोद्रंगः सपरिकरः स.
१ पाया तद्विरा २ : भार्या 3 वांया परमभट्टारक ४ वांया संबध्यमानकान् ५ वांया प्रामकूटायु ૬ વાચો આવી– સંમતિરાતિ ગત ૭ આ ચિદ્ધ ભૂસી નાંખવું જોઈએ ૮ છે. મ્યુહર આ ગામનું નામ तिगंवि वाय छ, ५ छायामां मनुस्वारर्नु यिश ५२ मत मालुम नथा ५.८ यक्ष भूक्षया કરીથી લખાય છે, જે ભૂંસી નાખ જોઈએ. ૧૦ આ શબ્દના પ્રથમ ચ ઉપર અનુસ્વાર કેતનિયમ રવામાં આવ્યું હશે. પ્રો. મ્યુલ્ડર રવિન્મ નામ વાંચે છે. ૧૧ અહિ અને પછીની કેટલીક જગાએ સંધિના પાળવામાં આવ્યા નથી ૧૨ છે. મ્યુહર વઢ નામ વાંચે છે પરંતુ બીજો અક્ષર ચોકકસપણે નો છે. ૧૩ પ્રા. મ્યુલહર તુવમેવ વાંચે છે. ૧૪ આ પંક્તિ અને પછીની પંક્તિનાં નામોમાં પ્રા. યુહર ચંદ અક્ષરો જુદી રીતે વાંચે છે. ૧૫ હું ખાત્રીથી એમ કહી શકતો નથી, કે કૌસમનો અક્ષર અસલમાં झछ, परंतु यास ५0 से झ ना लागे. हाय या अंतना इ (तू) 6ि५२ वि भने स नी येतात.
Shree Sudharmaswami Gyanbhandar-Umara Surat
www.umaragyanbhandar.com