Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
श्रेष्ठश्रेष्ठगुरुः श्रेष्ठ
श्रेष्ठशिष्यावुभावहो ! । राजहंसस्थितिर्मान
सरोवरे हि शोभते ।।३५।।
महाभिनिष्क्रमणम
भुवनभानवीयमहाकाव्ये ગુરુ જો શ્રેષ્ઠોમાં ય શ્રેષ્ઠ હતા, તો શિષ્યો પણ શ્રેષ્ઠોમાં ચ શ્રેષ્ઠ હતાં. રાજહંસ તો માનસરોવરે જ શોભે ને ? રૂપા
गुरुदिग्बन्धनं चाऽभूत्,
દાનસૂરિજીની આજ્ઞાથી ઉપા. શ્રી પ્રેમવિજયજી दानसूर्याज्ञया तदा ।
સાથે ગુરુ-દિબંધન થયું. હા.. ઉપાધ્યાયશ્રી प्रेमोपाध्यायसत्कं च,
પ્રેમવિજયજીની નિઃસ્પૃહતાનો તો જોટો જ ન હતો. तत्स्पृहाया ऋतेऽपि हि ॥३६॥ ||3|| ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(३५) श्रेष्ठेत्यादि। नन्वश्रद्धेयमिदं, पञ्चमारे श्रेष्ठसंयमाद्यभावात, तत्र बकुशकुशीलशीलस्योक्तत्वादिति चेत् ? न, सिद्धान्तापरि-ज्ञानात्, इह हि द्विविधः कुशील: प्रोक्तः, कषायकुशीलः प्रतिसेवनाकुशीलश्च, तत्र कषायकुशीलो दशमगुणस्थानं यावत्, तावत् कषायभावात्, न च तत्र श्रेष्ठसंयमाद्यभावः, उत्तरापेक्षया श्रेष्ठत्वाऽभावे तु तुर्यारेऽप्यन्तरेण केवलिमयोगिनं वा श्रेष्ठसंयमी दुर्लभः । साम्प्रतं दशमगुणस्थानाऽसम्भवेऽपि सप्तमगुणस्थानवति!ऽपि कुतः श्रेष्ठताविरहः ? मृतप्राय:कषायत्वात्, दग्धरज्जुवत्।
ननु प्रतिसेवनाकुशीलत्वेन तद्विरहो भविष्यतीति चेत् ? न, तेषु तदभावात्, कदाचिदागाढहेतौ भावेऽपि भावतोऽभावात् । न चात्र मानाभाव इति वाच्यम्, तज्जीवनानामेवाऽत्र प्रमाणत्वात्, यदृष्ट्वा नियोगेन भवेत् तुर्यारर्षिस्मृतिः। पठनीयं तत्कामैः परमगुरूणां प्रेमसूरीश्वराणां जीवनचरितं 'सिद्धान्तमहोदधि-नाम महाकाव्यम्। प्रकृष्टचारित्रप्रभावेण परामाराधनां कृत्वा कारयित्वा चायं महात्मा विश्वेऽपि विश्वेऽद्भुतं निदर्शनं ददे। साम्प्रतं तच्छिष्याणां श्रमणानामोधेन प्रमाणं सहस्रतां गतमस्ति। जिनशासने-ऽनुहीरसूरिरयमेवैतत्प्रमाणसुसाधुसमुदायसर्जकः।
द्वितीयस्य चरितं त्विदमेव भुवनभानवीयमहाकाव्यम्। तद्वक्तव्यं तु तदेव कथयिष्यति। नवरमकल्प्यमतकर्यमद्भुतं तज्जीवनमभूदित्यशङ्कमेव।
तृतीयस्याऽप्यत्रैव सक्षिप्तचरितं वर्तते, विशेषस्त्वाद्याक्षरमयसमासचरिताऽलकृतात् समतासागराख्यमहाकाव्यादवसेयः, तत्साधनातुलागतदर्शनमेतत्काले दुर्लभम् । अतः सूक्तम् - 'श्रेष्ठश्रेष्ठगुरुः श्रेष्ठ-श्रेष्ठशिष्यावुभावपी ति।
। तथा च ब्रूमः सिद्धान्तमहोदधिमहाकाव्ये - निःस्पृहो वस्त्रपात्रेषु, भक्तकीर्तिषु निःस्पृहः । निःस्पृहोऽहो ! पदादाने, शिष्यप्राप्तौ च निःस्पृहः ।।३-४४ ।। निःसारेच्छा परित्याग-प्राप्तसारमनीषिणे । नमस्तस्मै चिदानन्द-सुधामग्नाय योगिने ।।३-४६।। निरीहतामहानीर- निधिकल्पमहर्षये। नमो जितजगच्चेतो-विजेत्रे प्रेमसूरये ।।३-४७।। स्पृहारक्षःकान्ता, क्वचिदपि हृदि प्राप न पदं, तृणायाऽत्रत्यार्थान्, अपि न हृदयेऽमन्यत यतिः । लघुत्वात् तत्कार्यात्, विरहिततमेऽस्मिन् गुरुवरे, तथाऽप्युर्वाशायां, गतिवति महन्मेऽस्ति कुतुकम् ।।३-५० ।।
(शिखरिणिवृत्तम) अत्यन्तनिःस्पृहमनःकृतदभ्ररागः, सन्तोषकेसरिविदीर्णविलोभनागः । कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद् भवरागनागा'-दिति ।।३-५१ ।। (वसन्ततिलकावृत्तम्)
___ मौनप्रकर्षः ।

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252