Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
२२०
श्रीदानसूरिवरशिष्यमतल्लिका स श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ।।४।।
तत्कालीनकरग्रहग्रहविधा - वब्दे ह्यभूद्वैक्रमे, तिथ्याराधनकारणेन करुणो, भेदस्तपागच्छजः । कारुण्यैकरसेन तेन गुरुणा, सत्पट्टकादात्मनो, बहुवंशेन निवारितः खकरखौ
-ष्ठे पिण्डवाडापुरे । । ६ ॥
भुवनभानवीयमहाकाव्ये
શ્રીદાનસૂરિવરના શિષ્યરત્ન, પૃથ્વી સમા સહનશીલ, સિદ્ધાન્ત મહોદધિ, ચારિત્ર રૂપી ચંદનથી મ્હેક મ્હેક થતા શરીરના ધારક એવા ભગવાન સૂરિ પ્રેમ તમને પાવન કરો. ॥૪॥
( शार्दूलविक्रीडितम्)
प्रत्यग्रत्रिशतर्षिसन्ततिसरित् - स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वरश्रुतयुतः, सर्वागमानां गृहम् । तर्के तर्कविशुद्धबुद्धिविभवः, सोऽभूत् स्वकीयेऽप्यहो गच्छे संयमशुद्धितत्परमतिः, प्रज्ञावतामग्रणीः ॥५॥
ત્રણસો મુનિવરોના નૂતન સમુદાયરૂપી સરિતાના सर्व महागिरि समान (अथवा महाक्षभावान)... ગીતાર્થપ્રવર, શ્રેષ્ઠ શ્રુતના ધારક, સર્વ આગમોના गृह समान, तईभां तर्कशुद्ध बुद्धिवैभवना स्वाभिम प्रज्ञावानोना अग्रणी सेवा ते सूरि प्रेम स्वगच्छभां पा संयमनी शुद्धि भाटे तत्पर हतां ॥५॥
!
(५२) श्रीरत्नशेखरसूरिः
(५५) श्रीहेमविमलसूरिः (५८) श्रीविजयहीरसूरिः (६१) श्रीविजयदेवसूरिः (६४) श्रीक्षमाविजयपंन्यासः (६७) श्रीपद्मविजयपंन्यासः ( ७० ) श्रीकस्तूरविजयपंन्यासः (७३) श्रीविजयानन्दसूरिः (७६) श्रीविजयप्रेमसूरि :
प्रशस्तिः
તેમના કાળમાં વિ. સં. ૧૯૯૨ માં તપાગચ્છમાં तिथिनी आराधनाना अरले उरुस लेह पड्यो हतो. नेनुं डारुएयैडरसिङ ते गुरुखे वि.सं. ૨૦૨૦ પિંડવાડામાં પોતાના સમ્યક્ પટ્ટક વડે ઘણે અંશે નિવારણ કર્યું હતું. IIII न्यायविशारदम्
(५३) श्रीलक्ष्मीसागरसूरिः
(५६) श्री आनन्दविमलसूरिः
(५९) श्रीविजयसेनसूरिः
(६२) श्रीसत्यविजयपंन्यासः
(६५) श्रीजिनविजयपंन्यासः (६८) श्रीरूपविजयपंन्यासः (७१) श्रीमणिविजयः (७४) श्रीविजयकमलसूरिः
(७७) श्रीविजयभुवनभानुसूरिः
श्रीजिनप्रवचनपरम्पराप्रगतिकारकेभ्यो महर्षिभ्यो नमो नमः ।
(५४) श्रीसुमतिसाधुसूरिः
(५७) श्रीविजयदानसूरिः
(६०) श्रीविजयसिंहसूरिः (६३) श्रीकर्पूरविजयपंन्यासः (६६) श्रीउत्तमविजयपंन्यासः (६९) श्रीकीर्तिविजयपंन्यासः (७२) श्रीबुटेरायः (७५) श्रीविजयदानसूरिः
(७८) श्रीविजयजयघोषसूरिः

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252