Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
२१८
प्रशस्तिः
भुवनभानवीयमहाकाव्ये
।। नवमो भानुः ॥ ।। अथ प्रशस्तिः ।।
॥ नवमो लानु ॥
(शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः य२९मंगु भेरिने पावना.. हाथ जिह्वाखण्डितशक्रसंशयचयो,वाङ्नष्टहालाहलः। बडे हेवना गवने दूर 5२नारा, लत पड़े शना सर्वाङ्गीणमहोपसर्गदकृपा- नेत्राम्बुदत्ताञ्जलि- संशयो दूर रनारा.. वाशीथी विषने हरनारा.. र्दाढादारितदिव्ययुत् समवता-च्छ्रीवर्धमानो जिनः सागीय महास! आपनार ५२ ५। पाथी
॥१॥ मश्रु पडे मलि आपनाश, Elथी हिव्य युद्धने
શમાવનારા એવા શ્રી વર્ધમાનજિન તમારું સમ્યફ રક્ષણ કરો. III
(उपजाति) श्रीगौतमस्वामि-सुधर्मदेवः, जम्बूप्रभु-श्रीप्रभवप्रमुख्याः ।
શ્રી ગૌતમસ્વામિ, સુધર્માસ્વામિ- જંબૂસ્વામિसुरीशपूजापदसूरिचन्द्रा,
પ્રભવસ્વામિ આદિ દેવોની જ પૂજાના સ્થાન भवन्तु ते श्रीगुरवः प्रसन्नाः ॥२॥
સૂચિન્દ્રો તે શ્રીગુરુઓ પ્રસન્ન થાઓ. રાા ~~~~~~~~~~~~~ न्यायविशारदम् ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (१) दाढादारितेत्यादि। अथैवं ग्रन्थन्यूनत्वम्, भव्यप्रतिबोधमनभिधायैव निर्वाणानन्तरप्रसङ्गाऽभिधानात् । न च लघुग्रन्थे सर्वसमावेशासम्भवाददोष इति वाच्यम् । उपस्थितानभिधानप्रयुक्ततदज्ञताख्यापनाद् दोषध्रौव्यात्, तद्दोषस्य तल्लक्षणत्वात्, लघुग्रन्थ इत्याद्यपि फल्गु, उपेक्षितस्य मुख्यत्वात् । न चातिप्रसिद्धत्वेन तदनभिधानमिति वाच्यम्, मुख्यानभिधान औचित्यविरहात्। न चेष्टापत्तिः, तस्य रसप्राणभूतत्वात्, तद्विरहस्य रसभङ्गानन्यनिबन्धनत्वात्, तदुक्तम् – 'अनौचित्यादृते नाऽन्यद् रसभङ्गस्य कारण मिति । ध्वन्यालोके ।।३-२१ ।। न चाल्प एवायं दोषः, किं तद्विचारणयेति वाच्यम्, अनुपेक्ष्यत्वात्,
दर्यापत्तेः, श्वित्रवत्, तदुक्तं काव्यादर्श - 'तदल्पमपि नोपेक्ष्यं काव्ये दुष्टे कदाचन । स्याद् वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भग'-मिति ।।१-७।।
मैवम्, न्यूनत्वासिद्धेः, वाङ्नष्टहालाहल इति पूर्वग्रन्थेणैव तस्यापि ग्रहात्, आम्रसेकपितृतर्पणन्यायात्, तद्वत् । तथाहि भगवद्वचनामृतयोगाद् भवत्येव भव्यजीवानां रागादिहालाहलविनाशः, तस्यैव तत्प्रतिबोधरूपत्वेन सिद्धा न्यूनत्वाऽसिद्धिः । एवं च पुनरुक्तिपरिहारोऽपि गम्यः । एतेन शेषदोषाः प्रत्युक्ताः ।
(२) सुरीशेत्यादि। सुरी सुराङ्गनेत्यर्थः। तासामीशा: सुरास्तत्पूजापदमित्यर्थः। विशेषणमिदं श्रीगौतमादीनाम्, तत्र श्रीगौतमस्वामिनः स्वरूपं लेशेनोच्यते, कात्स्येंन सामर्थ्यविरहात्। सोऽयं निःशेषातिशयसम्पन्नः श्रीवीरचरणपङ्कजमधुकरायमाणो
ग्रन्थन्यूनतापरिहार

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252