Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 245
________________ नवमो भानुः | यस्य प्रभावः सततं च सङ्घ, विनेयकानां प्रकटोऽस्ति दृष्टः । सङ्ख्याऽस्ति चाऽद्य द्विगुणा यमश्रीकान्तर्षिकाणां व्रजतीह वृद्धिम् ।।१५।। २२३ प्रशस्ति: જેમનો પુણ્ય પ્રભાવ આજે શિષ્યસમુદાયમાં પ્રગટપણે દેખાઈ રહ્યો છે. સંયમશ્રીપતિ એવા મુનિઓની સંખ્યા બમણી બની છે... અને હજી ચ વધી રહી છે. I૧પો (शिखरिणी) ગુરુ ભુવનભાનુ ! આપને નમનારા જલ્દીથી नमन्ति त्वां भक्तेस्त्वरितमपि ते ह्युद्धर्वगतयो, ययातिने प्राप्त ३ छे.. आपनो नाराम) जपन्ति त्वज्जापं सकलहृदयेच्छाफलयुजः । भननी सर्व छामोन सा रे छ. आपना पलायन्ते विघ्नास्तव पुनितनाम्ना प्रतिहता, पुनित नामस्मरणाथी विघ्नो पलायन री जय भवद्भक्तिर्भूयाद् गुरुभुवनभानो ! प्रतिभवम् छ. भने लपोमप आपनी मति eld. ||१|| ॥१६॥ ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ कपतनाश्रयकृपारसवृष्टिकर्त्रभिन्नभुवनभानुनामसूर्युद्देशकनमस्कारकर्ताऽहमित्यर्थः । (१५) यस्येत्यादि । गुरुनिष्ठजनकतानिष्ठनिरूपकतानिरूपितनिरूप्यतावज्जन्यतावत्प्रभावकर्मकशिष्यसङघविशेष्यकानारत दर्शनानुकूलकृतिमान् लोकः । शब्दप्रयोगाधिकरणकालवृत्तिद्विगुणितसङ्ख्याऽन्यूनसंयमलक्ष्मीधवमुनिवरा: गुरुशिष्यसमुदायवृत्तिमन्तः, पूर्वसङ्ख्याऽऽधिक्यगतिमन्तश्चेत्यर्थः । ___ (१६) लब्धिश्चेत्यादि । वृद्ध्यनुकूलकृतिमद्यावल्लब्धित्वावच्छिन्न-लक्ष्मीत्वावच्छिन्न-सिद्धित्वावच्छिन्नाऽभावाऽप्रतियोगिभवनानुकूलकृतिमल्लब्ध्यादिनिष्ठनिरूप्यतानिरूपकनिरूपकतावन्नाथत्ववान् यदभिन्नाभिधानासाधारणनिमित्तकारणविषयककण्ठताल्वाद्यभिघातसंयोगानुकूलकृतिमान्, स भुवनभानुसूरीश्वरो मदभिवाञ्छितदानानुकूलकृतिमान् भूयादित्याशंसाविशिष्टाभिन्नोऽहमित्यर्थः (१७) नमन्तीत्यादि। गुरूद्देशकभक्तिहेतुककरयोजनशिरोनामानुकूलकृतिमन्तः कालक्षेपात्यन्ताभावप्रतियोगिमहाऽभ्युदयविशिष्टाभिन्नाः। स्वसमानाधिकरणहृदयजन्यतावच्छेदकावच्छिन्नेच्छात्वावच्छिन्नयावदभावविशिष्टत्वप्रयुक्ताऽन्यूनहृदयनिष्ठजनकतानिष्ठनिरूपकतानिरूपित-निरूपिततावज्जन्यतावदिच्छात्वावच्छिन्नेच्छापूर्तिहेतुकफलयोगित्वविशिष्टाभिन्ना गुर्वभिधानासाधारणनिमित्तकारणतावच्छेदकावच्छिन्न-वर्णसंहतिविषयकण्ठताल्वभिघातसंयोगानुकूलकृतिमन्तः । ___गुर्वाह्वयासाधारणकारणतावच्छेदकावच्छिन्नपुनितत्वावच्छिन्नवर्णसंहतिकरणकप्रतिघातप्रयुक्तशञ्चादिभीतिहेतुकवेगविशिष्टापसरणक्रियानुकूलकृतिमन्तो विघ्नाः। (अत्राचैतन्यविशिष्टाभिन्नेषु विघ्नेषु कृतिसाम्येन चैतन्यविशिष्टाभिन्नारोपो बोध्यः। तेषु कृतेरेवासम्भव इति चेत् ? न, वैयाकरणमतेन तदसम्भवेऽपि नैयायिकमतेन तद्विरहादित्यन्यत्र विस्तरः) लज्जति जाणिमो हं, અમે જાણીએ છીએ, કે કોઈ પોતાનું નામ લે, તો णियणामगहणेण वि सप्पुरिसा । ય સંતો શરમ અનુભવે છે.. પણ તેમના ગુણકીર્તનથી पुण तेसिं कित्तणाओ, અમારા તો દુષ્કર્મો નષ્ટ થઈ જાય છે. ગુરુદેવ ! અમારા अम्हाण गलंति कम्माइं । स्वार्थ मातर मापनी नाराहगीरती २०ले.. हो... नव्यन्यायानुसारी शाब्दबोधः

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252