Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
२२२
- प्रशस्तिः ।
भुवनभानवीयमहाकाव्ये _ (वसन्ततिलका)
હે પ્રેમસૂરીશ્વરજી ! હું આપને ભાવથી ભજું भावाद् भजे भुवनानुगुरो ! भवन्तम् । धुं. हे भुवनमानुसूरीश्वर ! हुं आपने लावधी __ भावाद् भजे भुवनभानुगुरो ! भवन्तम् । लधुं. हे पं. पभविश्य शशिवर्थ ! हुं मापने भावाद् भजे भुवनानुगुरो ! भवन्तम् । माथी म छु. हे श्यघोषसूरीश्वर ! हुं भावाद् भजे भुवनभानुगुरूद्भवं तम् ।।१२।। मापने माथी म छु. है हेभयंद्रसूरीश्वर !
હું આપને ભાવથી ભજું છું. ll૧ણા (उपजाति)
મન્દબુદ્ધિ એવા મેં અનંત ભાનુ (કિરણ) ના अनन्तभानोर्नवभानवोऽत्र,
ધારક એવા પૂજ્યશ્રીના માત્ર નવ ભાનુ અહીં ह्युक्ता मया मन्दधिया कथञ्चित् । કોઈ પણ રીતે (કારણ કે આ મારા ગજા બહારની सम्पूर्णवृत्तं ह्युदितुं समर्थो,
पात Edil) soा छ. I... मनुं संपूर्ण याशि बृहस्पति परवार्तया किम् ? ।।१३।। કહેવા તો બૃહસ્પતિ ચ સમર્થ નથી. તો
जीमोनी तो शुं पात 5२वी ? ||१|| (ललिता)
પૂજ્યશ્રી સદાય ગરવા ગુણોથી દેવ જેવાदेवो गुरुर्गुणगणैरभात्सदा
ગુરુદેવ' લાગતા હતાં. જે આજે દેવોના નાથ ऽप्युत्कृष्टदेवगुरुतामवाप्य सः ।
દેવગુરુ' બની ચૂક્યા છે. અને સ્વર્ગના દ્વારેથી वर्षां करोति च दिवः कृपाम्भसां, કૃપાનો ધોધ વરસાવે છે. તે ભુવનભાનુસૂરિને तस्मै नमः भुवनभानुसूरये ।।१४।। नमस्कार थामो. ॥१४॥
-सङघहितम१. षष्ठी तत्पुरुष २. कर्मधारय ३. बहुव्रीहि ४. एकदेशविकृतमनन्यवदिति न्यायेनात्रापि पूर्वसादृश्यम्, चरमपूज्यद्वये 'गुरोरुद्भवो यस्येति तन्निरुक्तियोगः। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(१३) अनन्तेत्यादि। अत्र हि नव्यनीत्यनुसारी शाब्दबोधः प्रदर्श्यते। - मतिमान्द्यविशिष्टाभिन्नोऽपि कृच्छ्रेण सङ्ख्यात्वव्याप्यधर्मावच्छिन्नप्रकारकनिश्चयाविषयदीप्तिकर्तृकमदभिन्ननिष्ठस्वामितानिष्ठनिरूपकतानिरूपितनिरूपिततावत्स्वत्वनिरूपकस्वामितानिरूपकनवसङ्ख्याऽन्यूनाऽनतिरिक्तदीप्तिकर्तृकविषयकमहत्त्वावच्छिन्नप्रकृतकविकर्मप्रबन्धवृत्तिवचनोच्चारकर्बभिन्नोऽहम् । न्यूनत्वावच्छिन्नातिरिक्तचरित्रविषयकवचनोच्चारसामर्थ्यविरहविशिष्टाभिन्नो बृहस्पतिः, न्यूनत्वावच्छिन्नातिरिक्तचरित्रवचनोच्चारसामर्थ्यविशिष्टाभिन्नत्वावच्छिन्नतादात्म्यसम्बन्धावच्छिन्नतादृशाभिन्नत्वनिष्ठनिरूप्यतानिरूपिताभावत्वावच्छिन्नाभावशाली च बृहस्पतिः, एतज्ज्ञानप्रयुक्तापरसामर्थ्यविरहज्ञानहेतुकापरकथाप्रवृत्तेविरतिरिति श्लोकार्थः । ___ (१४) देव इत्यादि । वर्तमानध्वंसप्रतियोगिगुरुत्वावच्छिन्नगुणकर्तृकदेवतुल्यदीप्तिसातत्यमदभिन्नो गुरुः । देवनिष्ठपतित्वनिरूपितस्वत्वनिरूपितनिरूपकतावत्पतित्वनिरूपितस्वत्ववदृद्धिनिष्ठनिरूप्यतानिरूपकनिरूपकतावद्देववृन्दातिशायिताप्राप्त्युत्तरकालिकस्वर्गावधि
१. 'भांक दीप्ता'- विति हैमधातुपाठे, भातीति भानुः ।
नव्यन्यायानुसारी शाब्दबोधः

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252