Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
१६६
वागीश्वरेण समतामपि चैडमूकाः, श्रीवर्धमानकतपोनिधितां सरोगाः । कर्पूरपूरसमशीलमहो विशीलास्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ।।४१।।
भुवनभानुभक्तामरम्
भुवनभानवीयमहाकाव्ये
હે નાથ ! આપના સ્મરણથી સાવ મૂર્ખ પણ વાચસ્પતિ સમાન બને છે. રોગી-અશક્ત જીવો પણ વર્ધમાનતપોનિધિ બને છે. અને વિશીલ-કુશીલ જીવો પણ (કામદેવના) ભયથી મુક્ત બનીને કપૂરસમૂહ भवन शील पामे छे. ॥४१॥
-
न्यायविशारदम्
तदुक्तं सन्मती - 'दव्वट्ठियनयपयडी शुद्धा संगहपरूवणाविसओ ।।' इति ।।१४।। किं तर्हि विवादनिबन्धनमिति चेत् ? तन्मात्राभ्युपगमेनेतर-निह्नवः, तस्य तन्नयाभासत्वात्, उक्तं च 'सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणस्तदाभास' इति प्रमाणनयतत्त्वालोके ।।७-१७।। उक्तं च न्यायावतारवृत्तौ 'सङ्ग्रहोऽप्यशेष- विशेषप्रतिक्षेपमुखेन सामान्यमेकं समर्थयमानो दुर्नयः, तदुपेक्षाद्वारेणैव तस्य नयत्वात्, विशेषविकलस्य सामान्यस्यासम्भवादिति । । पृ. ८५ ।।
युक्तं चैतत् तद्विरहिततद्विरहात्, परैरपि तदुक्तम् - 'निर्विशेषं हि सामान्यं भवेत् खरविषाणव' दिति मीमांसा श्लोकवार्तिके । सर्वदर्शनानां नयप्रभवत्वेनैतत्सिद्धम्, त एवेतरापलापविरहितास्तु जिनमतम्, प्राग् विस्तरत उक्तमेवैतत् । शुद्धद्रव्यास्तिकाच्चैतद्दर्शनं जनितम् । तदुक्तम् 'जातं द्रव्यास्तिकाच्छुद्धाद् दर्शनं ब्रह्मवादिना' मिति नयोपदेशे ।। ११० ।।
ननु तत्स्वीकारेऽपि तदस्वीकार इति केयं नीतिरिति चेत् ? स्याद्वादाख्येति गृहाण, सिद्धेयं प्रागनेकान्तसिद्धावत्रैव, न च तच्चातच्चेति व्याहतमिति वाच्यम्, पितृपुत्रवदेकेऽपि तदभावादिति स्मर्तव्यं न पुनः प्रतन्यते । किञ्च भवतामपि 'श्रुतिगम्यात्मतत्त्वं तु नाहंबुद्ध्यावगम्यत' इत्यादिव्यवस्थायामनेकान्त एव शरणम् । अन्यथैकस्मिन् गम्यागम्यत्वायोगात् । युक्तं चैतत्, इत्थमेव व्यवहारनिर्वाहात् प्रयोजनसिद्धेः, अन्यथा तदयोगात् । किं तर्ह्यत्र प्रयोजनमिति चेत् । समभावसिद्धिः, अद्वैतदेशनातस्तद्योगात्, परमार्थतस्तूक्तवदितरसद्भावान्न तत् । भवमोक्षसद्भावात् मोक्षार्थत्वाच्चैतद्यत्नस्य, अन्यथा तु सर्वानुष्ठानवैयर्थ्यमिति निपुणधिया विभावनीयम् । उक्तं च - 'अन्ये व्याख्यानयन्त्येवं समभावप्रसिद्ध्यै । अद्वैतदेशना शास्त्रे निर्दिष्टा न तु तत्त्वतः ।।
न चैतद्, बाध्यते युक्त्या सच्छास्त्रादिव्यवस्थिते: । संसारमोक्षभावाच्च तदर्थं यत्नसिद्धितः ।।
अन्यथा तत्त्वतोऽद्वैते हन्त ! संसारमोक्षयोः । सर्वानुष्ठानवैयर्थ्यमनिष्टं सम्प्रसज्यत' इति शास्त्रवार्तासमुच्चये ।। ८-८,९,१०।। युक्तं चैतत् इत्थमेव श्रुत्यादिसमन्वयसिद्धेस्तद्विरोधाऽयोगात्, अत एवोक्तं साङ्ख्यसूत्रेऽपि न श्रुतिविरोधो, रागिणां वैराग्याय तत्सिद्धे'- रिति । । ६ - ५१ ।। एवं परमात्मतुल्यताप्रतीतो जीवानां तत्त्वाधिगमप्रयाससिद्धिरपि द्रष्टव्या, इत्थमेव तदैक्यतात्पर्यसार्थक्यात्, तदुक्तं वेदान्तसारे- 'विषयो जीवब्रह्मैक्यं शुद्धचैतन्यं प्रमेयम्, तत्रैव वेदान्तानां तात्पर्या'दिति । अत एवास्मन्मतेऽपि तदभिधानम्, तदुक्तं ज्ञानार्णवे - ' यः सिद्धात्मा परः सोऽहं योऽहं स परमेश्वरः । ' इति, तथा शक्रस्तवे- 'यो जिनः सोऽहमेव चे' ति । तथोक्तं कल्याणमन्दिरस्तोत्रेऽपि - 'आत्मा मनीषिभिरयं त्वदभेदबुद्ध्या ध्यात' इत्यादि ।।१७।। ततश्च संसाररात्रिचराद्युक्तिर्युक्तैवोक्तेति स्थितम् । एतेनाखिलप्रबन्धापार्थकत्वाऽऽपादनम पोदितम् ।
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य
पंन्यासकल्याणबोधिगणिवर्यविरचिते भुवनभानवीयमहाकाव्यालङ्कारे न्यायविशारदाख्यवार्त्तिके
पञ्चमभानुचिन्तनम्

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252