Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 191
________________ षष्ठो भानुः उत्सूत्रप्रतिकारः १६९ ઉસૂત્રભાષણ કરવા માટે કોઈ યોગ્યતાની જરૂર નથી હોતી. પણ તેનો પ્રતિકાર કરવો એ મહાન વ્યક્તિઓને પણ દુષ્કર છે. lઘા उत्सूत्रभाषणायेष दपि नाऽऽवश्यकाऽर्हता । तेषां सत्प्रतिकारस्तु, महतामपि दुष्करम् ॥६॥ श्रीगुरुपादमूलस्थो, यदाऽधीतेऽखिलागमान् । प्राचीनर्षिकृतोत्सूत्र प्रतिकारगतिस्तथा ॥७॥ ગીતાર્થ ગુરુના ચરણે બેસી જ્યારે સર્વ આગમો ભણે, તથા પૂર્વમહર્ષિઓએ જે માર્ગે ઉસૂત્રનો प्रतिहार यो हतो donel.. ||७|| स्वयमपि तथोत्सूत्र વળી સ્વયં પણ ઉત્સવના પરિવાર માટે સાવધા परिहारपरायणः । બને અને હૃદયમાં સમ્યક્મણે હિંમત કેળવે ત્યારે.. सम्यक् स्थामप्रकर्षं च, Ill बिभर्ति हृदये तदा ।।८॥ -सङ्घहितम्9. હિંમત wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww मैवम, तथाविधस्थानस्थितस्य समर्थस्योन्मार्गप्रतिकाराकरणे विराधकत्वापत्तेः । उन्मार्गगामिजगत्प्रत्यपायनिरपेक्षत्वात् । न चात्मोपकार एव परो मतः, तद्विना जगदुपकारस्याऽपि निषिद्धत्वात्, प्रतिकारे चात्मोपकाराऽसम्भवात्, तस्य रागद्वेषाविनाभावित्वादिति वाच्यम, अविनाभावासिद्धेः, व्यभिचारात, गोशालकप्रलापप्रतिकारकरश्रीवीरवदन्यथाऽपि दर्शनात, 'तथाविध'-पदेनैव गतत्वात् । तदितरस्याशुभभावापन्नस्य तु तत्प्रतिकारोऽपि निषिध्यत एव ।। ननु तथाऽपि मौनमवलम्ब्य समतैव विधेया, तस्या एव परममाहात्म्यश्रवणात् । तदुक्तं योगसारे - ‘अद्य कल्येऽपि कैवल्यं साम्येनाऽनेन नाऽन्यथा । प्रमादः क्षणमप्यत्र ततः कर्तुं न साम्प्रत' - मिति ।।३-१९।। एतदप्यनुपासितगुरोर्वचः, जिनशासनोपनिषदपरिज्ञानात्, तथाविधगीतार्थसंविज्ञभाविताऽऽत्मनः समतायाः सर्वत्राऽस्खलितत्वात् । तथोक्तं दिक्पटैरपि- 'न किञ्चित् पापाय प्रभवति न वा पुण्यततये, प्रवृद्धेद्धां शुद्धिं समधिवसतो ध्वंसविधुरा'- मित्यष्टसहस्याम् ।। तथा चाऽध्यात्मोपनिषत्प्रकरणे- 'भवतु किमपि तत्त्वं बाह्यमाभ्यन्तरं वा, हृदि वितरति साम्यं निर्मलश्चिद्विचार'- इति ।।३६१।। परैरपीष्टमिदम्, ‘परमार्थविन्न पुण्यैर्न च पापैर्लिप्यते मनुज' इति परमार्थसारोक्तेः ।।७७।। तथा चोत्सूत्रोन्मार्गप्रतिकारस्यात्याऽऽवश्यकत्वम्, तयोर्मुग्धजीववञ्चनाकरत्वेन भवदुःखपातकत्वात्, तदप्रतिकारे ‘अनिषिद्धमनुमत'- मिति न्यायेन तदनुमतिभावान्महादोषाऽऽपत्तेः, जिनशासनराजसङ्काशानामाचार्याणां जिनशासनशत्रुभूतोत्सूत्रोन्मार्गोन्मूलनस्य परमकर्तव्यत्वात्, तस्य जिनशासनमहासेवाभूतत्वात्, महानिर्जराकारणत्वाच्च । न चाऽत्र शिष्टाऽऽचरितत्वविरहोऽपि, श्रीगौतमादिभिर्जमालिप्रभृतेर्निराकृतत्वात् तदुक्तम् - 'तए णं भगवं गोयमे जमालिं अणगारं एवं वयासी “णो खलु जमाली ! केवलिस्स णाणे वा सणे वा सेलंसि वा थंभंसि वा थुभंसि वा आवरिज्जइ वा, णिवारइज्जइ वा, जइ णं तुम्मं जमाली ! उप्पण्णणाणदंसणधरे अरहा जिणे केवली भवित्ता केवलीअवक्कमणेणं [ उत्सूत्रप्रतिकार

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252