Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 227
________________ अष्टमो भानुः जीवनसन्ध्या २०५ प्रतिवासरमुच्चभावना, પ્રતિદિન આ રીતે વર્તમાન પરિણામ રહેલો આ ___ स ययौ जीवनसन्ध्यकामिनः । भानु जयननी संध्यानी सभीप तो रखो. मोह... न हि मोक्षमहो विनाऽस्ति हा ! સંસારમાં સંસારી જીવોને મોક્ષ વિના ક્યાં જ ___ऽच्यवनं क्वाऽपि भवे भवस्पृशाम् ।।८।। अय्यपन नथी. III अपि चान्तिमसन्ध्यको ददौ, स मुनी गूढपदां तु वाचनाम् । न तदोदितसर्वमङ्गले, कलिताऽप्यन्तिमता तु केनचित् ॥९॥ જીવનની એ છેલ્લી સાંજ હતી. બંને મુનિવરોને પૂજ્યશ્રીએ નિત્યક્રમે ગૂઢપદની વાચના આપી. 'सर्वभंगल' थयु. ५ोने मजार त ? आ प्रतिम सर्वमंगल छे. IIll सदयं हृदयं गुरोरगात्, हृदयातङ्कमहो महोमतः। तदकल्पिततीव्रवेदना, न जिगायाऽस्य समाधिसुस्थताम् ।।१०। પ્રભાસ્વર એવા આ ભાનુનું દયાળુ હૃદય मेडामे यरोगनो लोग न्यु... हाय.. અકલ્પિત એ તીવ્ર વેદના. પણ તે ય પૂજયશ્રીની समाधि-स्वस्थताने ती न शsi. ||१०|| निखिलायुषि साधितां वरां, સમગ્ર જીવન જેની સુંદર સાધના કરી હતી. તે चरमाऽध्वाऽपि चकार सत्क्रियाम् । प्रतिभा यिामोने संतसमये पा सुंदर शत बहुमानधरोपयुक्तह કરી. એવા જ બહુમાન અને ઉપયોગપૂર્ણ હૃદયવાળા च्चरमां संस्तरपौरुषीं तथा ।।११॥ तमो छल्ली संथारा पोरिसी पा लावी. ||११|| -सङ्घहितम्१. इन: - सूर्य २. व्याख्यासमाप्तौ सर्वमङ्गलादिश्लोक उच्यत इति सामाचारी। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (१०) चरमाऽध्वाऽपीत्यादि । अथानुपाया जिनमतदीक्षा, प्रान्तेऽपि तत्र साधनाविरामविरहात् । मुक्तिप्राप्तावुपायान्तराभावाददोष इति चेत् ? न, तदभावाऽभावात्, शैवीदीक्षाया द्वादशाब्दमात्रचरिताया अपि मुक्तिप्रापकत्वात्, तदुक्तम् - 'शैवीं दीक्षां द्वादशाब्दी सेवित्वा योऽपि मुञ्चति ।। दासी दासोऽपि भवति सोऽपि निर्वाणमृच्छती'-ति राजशेखरसूरिकृत षड्दर्शनसमुच्चये ।।१०३।। तस्मादल्पायाससाध्ये कः सुधीश्चरमाध्वन्यपि भवत्पूज्यवत् क्लेशमङ्गीकरिष्यति ? किञ्चैवं तत्साफल्येऽपि सन्देहः, आयुषोऽसमा नत्वात्, यदि वर्षशता-युषाऽपि यथाशक्ति साधनायां यतितव्यम्, त_ल्पाल्पतरायुष्काणां का साफल्याऽऽशङ्काऽपि ? ततश्च सर्वेऽप्येते तपस्विनो-ऽसमाप्तमुक्तिसाधना अटिष्यन्ति भवाटवीमिति । __ मैवम्, उपायान्तराऽयोगात्, अनादिकुसंस्कारकुकर्मणामल्पकालसाध्यक्षयविरहात् । तदर्थमनल्पजन्मपरम्पराप्रकर्षप्राप्ताराधनापराक्रमस्याऽनिवार्यत्वात्। भरतचक्रयादिना व्यभिचार इति चेत् ? न, तत्राऽपि पूर्वजन्मपरम्पराकृताराधनापराक्रमस्य निबन्धनत्वात् । अविरामसाधना-शैवदर्शनाशिवम् )

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252