Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
२१४
अधुना तु कदाऽतिवत्सल
नयनाभ्यां कुरुषे कृपां मयि ? । हत दैव वियोजितोऽस्मि हा !
शुभसौख्यप्रदकल्पशाखिनः ।। ३९ ।।
मिलिता भवतः क्व चोदना,
निखिलासंयमदोषहारिणी ? |
भुवनभानवीयमहाकाव्ये
“ગુરુમા.. વાત્સલ્ય નીતરતી આંખોથી હવે મારા पर था यारे परसावीश ? हाय... प्रशस्त સુખના દાતાર કલ્પવૃક્ષથી ભવિતવ્યતાએ મને अजगो डरी हीघो. ॥3॥
श्रुतचारित्रमहाबलप्रदाम् । ननु दास्यति कोऽधुना हि नः ?
भक्तविलापः
त्विषिसारदृशोः सुधामतो,
ह्ययि ! कः क्ष्यति भक्तपावनाम् ? ।।४० ।। हवे झेश सिंयशे ? ||४०
સકળ અસંયમ- દોષોને દૂર કરનારી આપની प्रेरणाओ हवे ज्यारे भजशे ? यो यमस्ती.. પાણીદાર આંખોમાંથી ભક્તોને પાવન કરતી સુધાને
भवतस्तु कदा निभालनं
भविता पापविनाशनं परम् ? । किमरे ! Sविषयो दृशोः सदा ?
ઓ ગુરુમા ! દુરિત નિવારતું આપનું પરમ દર્શન હવે ફરી ક્યારે થશે. હાય.. શું હવે આપ સદા માટે દૃષ્ટિને અગોચર બની જશો ? ગુરુમા ! नयनाम्भांसि गुरो ? ह्वयन्ति ते ।।४१ ।। भारा आंसुओो आपने जोसावी रह्या छे. ॥४৭||
जगदद्भुतवाचनामपि,
શ્રુતધર્મ અને ચારિત્રધર્મમાં ગજબનું જોર પૂરનારી જગતમાં અદ્ભુત એવી તે વાચનાઓ હવે કોણ આપશે ? ઓ ગુરુમા ! તારા બાલુડાઓને મૂકીને
किमु यातोऽसि विमुच्य बालकान् ? ।। ४२ ।। तुं आम डेम ४ती रही ? ||४२||
-
न्यायविशारदम्
श्रीजगवल्लभसूरीश्वराः 'जीवनप्राणाधाराः, बाह्याभ्यन्तरत्रातारो गताः, भिद्यत इव हृदयम् ।’ श्रीरत्नसुन्दरसूरीश्वराः - ‘जीवनवसन्तो शिशिर इव सञ्जातः, वात्सल्यगङ्गाप्लाविता हृदयभूमिः सहसैव मरुधरास्वरूपमुपव भासते । प्रयत्नलक्षेणापि न विरमन्त्यश्रुबिन्दवः ।'
श्रीकुलचन्द्रसूरीश्वराः - 'दीपकसमास्तेऽनेकदीपकान् दीपयित्वा गताः, मदुपरि कृतस्तदुपकारोऽविस्मरणीयः । श्रीहेमरत्नसूरीश्वराः 'श्रीपूज्यकालधर्मवार्ताश्रवणतो, मन्ये गगने डयमानस्य पक्षिणः पक्षी निहतौ, निपीडितमेतद्धृदयं व्यथावेदनाभिः ।'
श्रीजयसुन्दरसूरीश्वराः 'को ग्रहः कुपित: ? किं दुरितमुदितम् ? विकरालकालस्य कोऽपराधः कृतः ? किंकारणेयं भवितव्यताऽधृतिः ? यच्छीतलतादायि नः शिरच्छत्रं मुषितम् ।'
श्रीवरबोधिसूरीश्वराः 'बाढमाघातमन्वभवम्, किमेतत् सहसैव सञ्जातम् ? त्रुटितोऽस्माकमाधारः । '
श्रीअभयशेखरसूरीश्वराः - 'आघातजनकेयं वार्ता श्रुता, हृदयं निपीडितमभूत्, शिरच्छत्राऽपगमविचारोऽपि भयङ्करः,
अस्माकं श्रीसङ्घस्य च या हानिरभूत्, तत् कदा पूरयिष्यते तदकल्प्यम् ।'
नयननीरनिवेदनम्

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252