Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 235
________________ अष्टमो भानुः भक्तविलापः २१३ गुरुभिर्बहुशः स्वपट्टभृ સૂરિ પ્રેમ અને પૂજ્યશ્રી દ્વારા અનેકવાર ઉત્તરાदितिनिर्दिष्टबहुश्रुताग्रणीः । ધિકારી તરીકે નિર્દિષ્ટ એવા બહુશ્રુતાગ્રણી શ્રીજયजयघोषकसूरिवारणो, ઘોષસૂરિજીને નૂતનગચ્છાધિપતિ તરીકે ઘોષિત. नवगच्छेश इतीह घोषितम् ।।३७।। युग्मम्।। ध्या. ||3ull समशिष्यगणस्तदा ह्यभू ગુરુમાની આ ચિરવિદાયથી સમગ્રશિષ્યગણ ખૂબા दवसानाद् गुरुमातुरातुरः । જ દુઃખી થયો. અત્યંત વેદનાથી પીડિત થઈને આ गुरुवेदनयाऽतिपीडितः, રીતે વારંવાર વિલાપ કરતો હતો. I૩૮II स विलापं ह्यकरोन्मुहुर्मुहुः ।।३८॥ -सङ्घहितम्१. सहल wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww (३७) विलापमित्यादि। एतादृशावर्णनीयगुरुविरहव्यथाऽप्यवर्णनीयैव । तथापि कथञ्चिदुक्तानां शिष्यगणसंवेदनानां कतिपयोंऽशोऽत्र दर्श्यते । श्रीधनपालसूरीश्वराः - 'शिरच्छत्राऽपगमेनातिदुःखमभूत् । तत्कालधर्मतः प्रवचनगच्छयोरस्माकं च महती हानि: सञ्जाता ।' श्रीजयघोषसूरीश्वराः - 'श्रीपूज्यैर्यावज्जीवमपि योगसाधना प्रवचनपरिचर्या च कृता, तत्प्रभावतस्तैः सुसमाधिसद्गती अधिगते, पारम्पर्येण चाल्पकालेन शश्वत्सुखं प्राप्स्यन्तीत्यनुमीयते । तादृशोत्तमाराधकात्यन्तोपकारिणः पुनः पुनर्नामस्मरणमुपकारस्मरणं च विघ्नविनयने स्वभावत एव समर्थम् ।' __ श्रीभद्रगुप्तसूरीश्वराः - ‘वयं सर्वेऽप्यनाथा: सजाताः, समन्तादपि सन्तमसं दृश्यते, कुण्ठीभूताऽस्ति मनीषा, बहु दुःखं वर्तते, कदाचिदेतादृश्येव नियतिः, किन्तु न ते श्रीपूज्या: स्मृतिसञ्चरादपगच्छन्ति ।' श्रीराजेन्द्रसूरीश्वराः – ‘सहसैवास्माकं शिरच्छत्रमपगतम्, अस्तं गतः स प्रवचनभानुः, कृतान्तेन जिनशासनमहारत्नं लुण्टितम् । पं. श्रीचन्द्रशेखरवि.गणिवराः - 'हे परमवन्दनीयास्तातपादाः ! तत्रभवन्तो यत्र कुत्राऽपि स्थिता स्थ, ततोऽस्माकं भावप्राणान् रक्षत, सदाऽपि नः सञ्जागरणे यतध्वम् ।। श्रीहेमचन्द्रसूरीश्वराः - ‘अस्माकं सर्वेषामप्याधारभूतानां परमतारकाणामुग्रतपस्विनां गुरुदेवानां सदातनो वियोगः सञ्जातः, कल्पनातीतमभवत्, निस्सीमानस्तदुपकाराः, यदि ते नाऽभविष्यन्, तदा वयमपि कुत्राभविष्यामस्तदकल्प्यम् ।' श्रीजितेन्द्रसूरीश्वराः - 'वात्सल्यनिधिसन्मार्गदर्शकविरहोऽस्माकमभूत । प्रकृतेरचलक्रमोऽनतिक्रम्यः ।' श्रीजयशेखरसूरीश्वराः - ‘आघातमन्वभवम्, निराधारोऽस्मि, गतं शिरच्छत्रम् ।' श्रीजगच्चन्द्रसूरीश्वराः - ‘अस्माकं सर्वेषां शिरच्छत्रं, रत्नत्रयदातारः, त्रातारः, परमोपकारिणः, गच्छाधिपतयः कालधर्ममुपागतास्ततो वज्राघातमन्वभवम् ।' श्रीगुणरत्नसूरीश्वराः - 'जिनशासनमूलस्तम्भो भग्न इव । बाढमस्माभी रुदितम्, असह्योऽस्ति श्रीपूज्यविरहः, गता सा छत्रच्छाया ।' श्रीविद्यानन्दसूरीश्वराः - ‘किमभवत् तदेव नावगम्यते, तत्कृपावृष्टिरनुपमाऽऽसीत्, दुरतिक्रमो दण्डधरः ।' १. या + उग्र २. यमराजा नयननीरनिवेदनम्

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252