Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 232
________________ २१० भव्यस्मशानयात्रा भुवनभानवीयमहाकाव्ये चरमस्तु विधिः कृतो मुनी श्वर-भद्रकर''शीतरोचिभिः' । शिबिकां प्रवरां तु रोपितः, किल सङ्घन गुरोश्च विग्रहः ।।२६।। આ. ભદ્રંકર સૂરિજી તથા આ. હિમાંશુસૂરિજીએ यतिम विधि N. संध पडे पूज्यश्रीनो पावन દેહ સુંદર શિબિકામાં આરુઢ કરાયો. ||રા नगरस्य महापथोऽप्यभूद्, गणनातीतनृसङ्घसङ्कटः । विगणय्य निदाघसूष्णता, गुरुयात्रामनुजग्मुरा ! जनाः ।।२७।। અમદાવાદનો રાજમાર્ગ પણ ગણનાતીત જનસમૂહથી સાંકડો બની ગયો. ઉનાળાની કાળઝાળ ગરમીને અવગણીને લોકો આ વિરાટ સ્મશાનयात्रामा Asif गया. ||२७|| गजपाण्डववत्सरो यमो, પૂજ્યશ્રીની આજીવન સામાયિકની ભીખ પ્રતિજ્ઞા युयुजे पूर्णतया यतो गुरोः। ૫૮ વર્ષના સુદીર્ઘ કાળ પછી પૂર્ણતાને પામી તેના प्रमदादिवं तेन रङ्गकान्, જાણે આનંદથી લોકોએ આકાશમાં ગુલાલો विकिरन्ति स्म जना घनाश्रये ।।२८।। 6ऽया. ॥२८॥ -सहितम्१. इव - भार , मांजमा मांशु हतi. २. गुलाल *. आ ! = विस्मयमिश्रित संवेदननित गार. rrrrrrrrrrrrrr न्यायविशारदम rrrrrrrrrrrrrrrr. इय निययकडूंबयमाणसाइं पत्तेयमल्लविय दीणं । विलवइ चरित्तराओ ओ ! विरहे तुज्झ मणिनाह !||४८ ।। को मज्झ संपयं सामिसाल ! दाही सिरम्मि करकमलं ? । अरुणपहाजणियं सममयं व लच्छीनिवासगिहं ।।४९।। कुवलयदलमालामणहराए अमयप्पवाहमहुराए । नेहभरमंथराए दिट्ठीए पसायभरियाए ।।५।। तह ताय ! पलोएही संपइ को चरणतामरसपणयं । रोमंचंचियदेहं तुह विरहे माणुस लोयं ।।५१।। अइदुग्गमगंथपव्वयसिहरोली मज्झ संपयं केणं ? । तुह वयणवज्जविरहे भिंदेयव्वा पयत्तेणं ।।५२ ।। अहवा तुहनामपरममंतं अहोनिसं मज्झ झायमाणस्स । नाणचरणप्पहाणा उल्लसिही मंगलगुणाली ।।५३।। जइ आसि मज्झ तुह पायपंकए सामि ! अविरला भत्ती। तव्वसउ च्चिय जम्मतरे वि तं होज्ज मज्झ गुरू ।।५४ ।। आणंदंसुणिवायं इय वयणपुरस्सरं विहेऊण । गुरुभणियकज्जसज्जो संजाओ देवसूरित्ति' ।।५५ ।। इति कृतिर्देवसूरीणाम् । - इति बहुश्रुतमुनिश्रीजम्बूविजयसम्पादिते धर्मबिन्दुप्रकरणे सप्तमे परिशिष्टे गुरुविरहविलापः ।। (२७) प्रमदादिवेति । नन्वयुक्तोऽत्रेवशब्दः, तद्धेतोस्तत्कार्यस्य च प्रदर्शितत्वेनाऽसत्त्वविरहात्, तत्रेवाद्यप्रयोगात्, इतर एव प्रयोगात्, चन्द्र इव मुखमितिवदिति चेत् ? न, निमित्तान्तरतो सत्त्वविरहाऽसिद्धेः, स त्वनन्तरोक्तात् प्रबन्धे वक्ष्यमाणाच्च गुरु-विरहविलापादवसेयः । ननु विरुद्धमिदं व्याहतं - प्रमदश्च शोकश्चेति चेत् ? न, अनेकान्तवादे विरोधाभावात, भिन्ननिमित्तापेक्षत्वात्, तस्य च प्राग् दर्शितत्वात् । तथा च श्रीवीरनिर्वाणावसरे देवादिस्थिति: - 'जगद्गुरोर्वपुर्नत्वा बाष्पायितदृशः सुराः । अदूरे तस्थुरथ ते शोचन्तः स्वमनाथकम् ।। १. हर्षशोकसंवलिता स्थितिरित्यभिप्रायः। गुरुविरहविलापः

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252