Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 231
________________ अष्टमो भानुः निखिलेऽपि च भारतेऽचिरात्, शुचनस्य प्रससार तत्कथा । अतिशुग्मुदिरस्रजोऽसृजन्, नयनाम्भोपदवर्षसन्ततिम् ।। २३ ।। उदितोऽस्तमितोऽद्भुतो ह्ययं, सविता राजपुरे स्वपावने । तिथिरप्यभवच्च जन्मनो, जनसन्ततिसन्ततिस्तदा, भव्यस्मशानयात्रा (સૂર્ય તો પૂર્વમાં ઉગે ને પશ્ચિમમાં આથમે) પણ આ કેવો અદ્ભુત ભાનુ ! પોતાના ઉદય અને અસ્તથી રાજનગરને જ પાવન કર્યું. જે જન્મતારીખ ऽन्तिकालेऽपि समं च कौतुकम् ।।२४।। ते ४ स्वर्गवासनी तारीण. जरेजर पूभ्यश्रीनुं जघुं ४ अध्भुत हतुं ॥२४॥ सततं चान्तिमदर्शनाय तु । २०९ પૂજ્યશ્રીના અંતિમદર્શન માટે પંકજ સોસાયટીના ઉપાશ્રયે લોકોના ટોળે ટોળા આવવા લાગ્યા. હૃદયમાં પરમ પીડાની કાતિલ વેદના સાથે સ્તો. 112411 परपीडाऽतिनिपीडिता ययुः ।। २५ ।। -सङ्घहितम् १. अत्र जन्ममृत्योः सौरपञ्चाङ्गतिथिरभिप्रेता, अतः पूर्वोक्तजन्मतिथिभिन्नतया नाऽनृतताऽऽशङ्क्या । २. सकलमित्यर्थः, 'सर्वं समस्तमन्यूनं समग्रं सकलं सम' - मित्यभिधानचिन्तामणिवचनात् । कमलालयसङ्कुलालये, આ શોક સમાચાર ઝડપથી સંપૂર્ણ ભારતમાં ફેલાઈ ગયા. અત્યંત શોકરૂપી મેઘમાલાઓએ આંસુઓના બહાને વરસાદની પરંપરાઓ સર્જી. ||23|| न्यायविशारदम् (२४) परपीडेत्यादि । परमभक्तानां गुरुविरहे निसर्गत एव स्यात् परमपीडा । पूर्वाचार्येष्वपि सिद्धमेतत्, श्रीगौतमस्वामिवत् । अत्र तद्दिग्दर्शनार्थं श्रीवादिदेवसूरिकृतवैराग्यगर्भितगुरुविरहविलापग्रन्थात् तदंशो दर्श्यते । 'निव्वाणगमणकल्लाणवासरे जस्स मुक्कपोक्कारं । सुरसामिणोऽवि कंदंति वंदिमो तं जिणं वीरं ।।१।। चरमसमए वि सुहगुरु ! वियलत्तं परिहरंतएण तए । सव्वत्थ एगरूवा गुरुआ सच्चाविअं वयणं ।। ३८ ।। सच्चं सा कसिणच्चिय कत्तियमासस्स पंचमी कसिणा । खेत्तंतरं व सूरो जीए तं सग्गमल्लीणो ।। ३९ ।। एगारस अड्डत्तर संवच्छरकाल ! पडउ तुह कालो । जससेसं जेण तए तं मुणिरयणं कयं पाव ! ।। ४० ।। हा ! सिद्धंतपियामह ! हा ! माए ! ललियकव्वसंपत्ति । हा ! गणियविज्जसहिए हा ! बंधव तक्कपरमत्थ ।।४१।। हा ! छंदमुद्धपुत्तय हा ! हाऽलंकारमज्झलंकारा । हा ! कम्मपयडिपाहुडमाया ! मह भे निसामेह ।। ४२ ।। जो आसि मज्झ जणओ मुणिचंदमुणीसरो विबुहपणओ । सो निग्घिणेण विहिणा सग्गंगणमंडणो विहिओ ।।४३।। ते अमयजलहिउग्गारसन्निहा कत्थ कोमलालावा? | सुपसन्ननयण अवलोयणाई ही ताई पुण कत्थ ? ।।४४ ।। इय तुज्झ विरहहुयवहजालावलिकवलिया रुयइ कलुणं । निस्संकं लीलाइयमणुसरइ सरस्सइ देवी ।। ४५ ।। हा ! चरणलच्छीवच्छे संपइ वेहव्वदुक्खमणुपत्ता । जइधम्मपुत्त ! मज्झवि संजाओ सामिणा विरहो ।। ४६ ।। ही जिणवयणपहावणकन्ने ! कन्नाण दुस्सहं रुयसि । अनिययविहारचरिए ! हुहुत्ति दूहवसि रोयंति ।। ४७ ।। गुरुविरहविलापः

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252