Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
१९० - प्रवचनप्रभावना ।
भुवनभानवीयमहाकाव्ये प्रत्युत्पन्नधियं दृष्ट्वा,
પૂજ્યશ્રીની પ્રત્યુત્પન્નમતિને જોઈને સકળસંઘ बभूवुर्विस्मिता जनाः ।
વિસ્મય પામ્યો. અને વિદ્વાન મહાત્માઓને પણ विद्वन्मुनिवराश्चाप्य
કદી નહીં સાંભળેલું સાંભળવા મળ્યું. ll૮૮ાા शृण्वन्नश्रुतपूर्वकम् ।।८८॥ wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww क्वचन केचनेति मध्यमकशास्त्रे ।।पृ.६ ।। यया चोत्पत्त्या स्वत उत्पादो न सम्भवति सा 'तस्माद्धि तस्य भवने न गुणोऽस्ति कश्चिद्, जातस्य जन्म पुनरेव च नैव युक्त' मित्यादिना मध्यमकावतारादिद्वारेणाऽवसेया।।६-८ ।।
आह चाचार्यबुद्धिपालितः - 'न स्वत उत्पद्यन्ते भावाः, तदुत्पादवैया' दित्यादि माध्यमिककारिकावृत्तौ ।
परतोऽप्युत्पादासम्भवः, यदुक्तम् - ‘अन्यत् प्रतीत्य यदि नाम परोऽभविष्यज्जायते तर्हि बहुल: शिखिनोऽन्धकारः । सर्वस्य जन्म च भवेत् खलु सर्वतश्च तुल्यं परत्वमखिलेऽजनकेऽपि यस्मा दिति मध्यमकावतारे ।।६-१४ ।। किञ्च परस्यापि स्वभावसिद्धत्वविरहान्न जनकत्वम्, तथोक्तं शून्यतासप्ततौ - ‘पट: कारणत: सिद्धः सिद्धं कारणमन्यतः । सिद्धिर्यस्य स्वतो नास्ति तदन्यज्जनयेत्कथ' मिति ।।१५।।
एतदेवाहार्यरत्नाकरसूत्रकारः - ‘यो न विद्यते स्वभावतः क्वचित्, सो न जातु परहेतुमेष्यति ।।' इति इदमेवोक्तं बीजदृष्टान्ततः शालिस्तम्बसूत्रे - ‘स चायं बीजहेतुकोऽङ्कुर उत्पद्यमानो न स्वयंकृतो न परकृतो नोभयकृतो नाप्यहेतुसमुत्पन्नो नेश्वरकालाणुप्रकृतिस्वभावसम्भूत' इति । तथोक्तं ललितविस्तरे (महायानसूत्रे)- 'बीजस्य सतो यथाङ्कुरो न च यो बीजु स चैव अङ्कुरो। न च अन्यु ततो न चैव तदेवमनुच्छेदअशाश्वतधर्मते ति दिक्। अत एवोक्तं वज्रच्छेदिकायाम् - 'अनुत्पादः परमार्थ' इति तस्मादनुत्पाददर्शनमावश्यकम्, तत एव दुःखपरिज्ञानयोगाच्च, यदाह भगवान् - 'येन मञ्जुश्रीरनुत्पाद: सर्वधर्माणां दृष्टस्तेन दुःखं परिज्ञात' मिति मञ्जुश्रीपरिपृच्छायाम् । तदर्शने च सिद्धिसौधमध्यास्ता शून्यतेति ।
न चैवं बुद्धस्याऽप्यभावापत्तिरिति वाच्यम, इष्टापत्तेः, न हि तथागताः कदाचिदप्यात्मनः स्कन्धानां वाऽस्तित्वं प्रज्ञापयन्ति, यथोक्तं भगवत्याम् - 'बुद्धोऽप्यायुष्मन् सुभूते, मायोपमः स्वप्नोपम' इत्यष्टसाहस्रिकायाम् ।।३९ ।।
__किञ्चैतत् शून्यत्वं पण्डितानामपि सम्मतम्, तादृशस्यैव बुद्धवचनविषयापन्नत्वात्, यदुक्तम् - 'यं भिक्खे अत्थि संमतं पंडितानं अहम्पि तं अत्थीति वदामि ।' इति संयुत्तनिकाये । ___ ननु भवन्मतमत्यन्तमसम्बद्धम्, बौद्धत्वेन समानेष्वपि भवन्मतेषु क्वचिदेवं शून्यतासमर्थनदर्शनात्, क्वचित्त्वर्थसमर्थनादिदर्शनात्, यथोक्तं न्यायबिन्दौ - ‘अर्थसारूप्यमस्य प्रमाण' मिति ।।१-२०।। न चान्यार्थमर्थपदमिति वाच्यम्, मानाभावात्, व्याख्याकृताऽपि‘इह यस्माद् विषयाद् ज्ञानमुदेति तद्विषयसदृशं तद् भवती-ति (धर्मोत्तरटीका) तथा ‘अर्थाकारं यत्प्रत्यक्षं भवति तदेव प्रमाण' मित्यभिधानात् (विनीतदेवटीका) । तथा 'तत्रानेकार्थजन्यत्वात् स्वार्थे सामान्यगोचर' मिति प्रमाणसमुच्चये ।।१-४ ।। तथा 'नीलसमङ्गीपुरुषो नीलं जानातीति विज्ञानकायपादे तथा 'रूपश्लेषो हि सम्बन्ध' इति सम्बन्धपरीक्षायाम् ।।२।। तथा अन्यत्राऽपि चक्षुरादिसमर्थनं दृश्यते- 'चक्षुरादीनां चक्षुर्विज्ञानाद्याश्रयभावः रूपादीनामालम्बनभाव' इत्यभिधर्मसमुच्चयभाष्ये ।।पृ.९९ ।। क्वचित्तु बुद्धिमात्राभिधानम्, यथा ‘अन्यच्चेत् संविदो नीलं न तद् भासेत संविदि ।।' इति विवरणप्रमेयसङ्ग्रहे ।।पृ.७५ ।। क्वचित्तु क्षणभङ्गो बहुभङ्गः प्रदर्श्यते यथा - ‘यत् सत् तत् क्षणिकं यथा जलधर' इत्यादि ज्ञानश्रीमित्रनिबन्धावलौ ।। क्षणभङ्गाध्यायः-२ ।। क्वचिच्चापोहवादवावदूकत्वं व्यक्तीक्रियते यथा - 'तदेवमन्याभावविशिष्टो विजातिव्यावृत्तोऽर्थो विधि: स एव चाऽपोहशब्दवाच्यः शब्दानामर्थः प्रवृत्तिनिवृत्तिविषयश्चे' ति - रत्नकीर्तिनिबन्धावलौ ।।पृ.६६ ।।
(स्वप्नद्रव्यप्रस्तावे शून्यवादविवादः ।

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252