Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
षष्ठो भानुः
विरोधालकारकुलकम्
१९९
संसारकारणो हन्त !
विरोध :- मोह... संसारना Rel वा ७di संसारतारणः कथम् ?
ચ સંસાર તારણ શી રીતે ? મોક્ષથી વિપરીત હોવા निर्वाणविपरीतोऽपि
છતાં મોક્ષના સાક્ષી શી રીતે ? ll૧૦oll निर्वाणप्रतिभूः कथम् ।।१०७॥ સમાધાન :- આપ સુખ અને (રત્નત્રયીરૂપ) સારના કારણ છો. સંસારતારણ છો. નિર્વાણ = બુઝાયેલથી વિપરીત = દેદીપ્યમાન છો. શિવપદના સાક્ષાત્ સાક્ષી છો.
(मालिनी)
સર્વથા વિરોધમુક્ત, મોહમાયાના સાક્ષાત્ गतनिखिलविरोधः, मोहमायानिरोधः, નિરોધ-નિગ્રહ સમાન, પાપવિશુદ્ધિવિધાતા,
विहितदुरितशोधः, कर्मसङ्ग्रामयोधः। संयाभे योद्धा मेवा d गुरु भुवनमानु स गुरुभुवनभानु-र्दातु सद्बुद्धिवृद्धिं સદ્ધિની વૃદ્ધિના દાતાર થાઓ, કે જેમના यमसमगुणमुग्धः, स्तौति कल्याणबोधिः।।१०८ ।।
અપ્રતિમ ગુણોથી મુગ્ધ થઈને કલ્યાણબોધિ તેમની સ્તુતિ કરે છે. ll૧૦૮ll
इति वैराग्यदेशनादक्षाचार्यश्रीहेमचन्द्रसूरिशिष्य- ति वैराग्योशनाक्षायार्यश्रीहेभयंद्रसूरिशिष्यपंन्यासकल्याणबोधिगणिवर्यविरचिते
पंन्यास ल्याएICोधिगशिवविरथिते भुवनभानवीयमहाकाव्ये
ભુવનભાનવીચમહાકાવ્ય. ___ उत्सूत्रोन्मार्गोन्मूलन-प्रवचनप्रभावना- 2-Soमानुं भूलन-प्रवयनप्रभावनाभानुबन्धचित्रालङ्कारविरोधालङ्कारकुलककलितः मानुजन्यायाiSIR-विरोधातजार खसहित षष्ठो भानुः
पक्ष भानु
~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम
~~~~~~~~~~~~~~~~~~~~~~~~~~~
___ ननु सर्वं शोभनम्, किन्त्वेष भानुबन्धो नास्माकं नेत्रपात्रातिथितां गतः क्वाप्यनुशासनादाविति चेत् ? सम्भवितमिदम्, परं नाभावे हेतुः प्रतिबन्धविरहात, श्रीअजितशान्तिवृत्तेषु तथोपलम्भात् । वस्तुतस्तु चित्रालङ्काराणां निरवधेः चोद्यानवकाशः, अनुशासनेषु दर्शितानां दिङमात्रत्वादिति दिक।

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252