Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
षष्ठो भानुः
एवमनेकसङ्घेषु देवद्रव्यपवित्रताम् ।
कारुण्यैकरसः पूज्यो विदधे चागमोदिताम् ।।८९।।
प्रवचनप्रभावना
१९१
આ રીતે કારુણ્યમાં અનન્ય રસિક એવા પૂજ્યશ્રીએ અનેક સંઘોમાં આગમોક્ત એવી पद्रव्यनी शुद्धि २. lell
न्यायविशारदम्
सर्वैरपि बुद्धवचनानुसरणाददोष इति चेत् ? सोऽयमपरो दोषः आगमाभासानुसरणात्, अनाप्तवचनप्रभवज्ञानस्य तत्त्वात्, तदुक्तम्- ‘अनाप्तवचनप्रभवं ज्ञानमागमाभासम् ।' इति प्रमाणनयतत्त्वालोके ।। ६-८३ ।। न चाऽस्यानाप्य वाच्यम्, इत्थं परस्परविरुद्धवाचा स्वयमेवानेन तत्प्रकटीकरणात्, अत एवोक्तं परैरपि - 'बाह्यार्थविज्ञानशून्यवादत्रयमितरेतरविरुद्धमुपदिशता बुद्धेन वैदिकपथजुषां परमनास्तिकानां क्षत्रियादिजन्मभिरवतीर्णानां दैत्यानां धर्मवतां विनाशो न तद्विनाशार्थं विरुद्ध-प्रतिपत्तिजनकमन्योऽन्यं विरुद्धमतं शास्त्रमारचितमिति हि पुराणेतिहासेषु प्रसिद्ध'- मित्यद्वैतब्रह्मसिद्धौ । । पृ. ८६ । । इति चेत् ?
1
न, अभिप्रायाऽपरिज्ञानात् । वस्तुतस्तु बुद्धभगवतः शून्यतायामेव तात्पर्यम्, किन्तु प्रतिपाद्यानुरोधेन तद्देशनावैविध्यम्, तथाहि ये हीनमतयस्ते सर्वास्तित्ववादेन क्षणिकत्वोक्त्या तदाशयानुरोधेन शून्यतायामवतार्यन्ते । ये तु मध्यमास्ते ज्ञानमात्रास्तित्वेन शून्यतायामवतार्यन्ते । ये तु प्रकृष्टमतयोऽस्मादृशास्तेभ्यः साक्षादेव शून्यतातत्त्वं प्रतिपाद्यत इति किमनुपपन्नम् ? अनेनैव पथाऽर्थादिसमर्थनमपि समाधेयम् । उक्तं च - 'देशना लोकनाथानां सत्त्वाशयवशानुगा । भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः।।' इति बोधिचित्तविवरणे । उक्तं च रत्नावल्यां - 'यथैव वैयाकरणो मातृकामपि पाठयेत् । बुद्धोऽवदत् तथा धर्मं विनेयानां यथाक्षमम् ।।' इति । तदुक्तं भवदीयैरपि 'चित्रा तु देशनैतेषां स्याद्विनेयानुगुण्यत' इत्यादि योगदृष्टिसमुच्चये ।।१३४।। तस्मान्न तदभिप्रायमज्ञात्वा तत्प्रतिक्षेपो न्याय्यः, महाऽनर्थप्रसङ्गात्, तदुक्तं तत्रैव 'तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महाऽनर्थकरः पर' इति ।। १३९।।
-
प्रमाणं चात्र श्रुतिः - ‘असदेवेदमग्र आसी' - दिति छान्दोग्योपनिषदि ।।६-२-१ ।। तथोक्तं भवदागमेऽपि - 'सुविणु व्व सव्वमालमालं ति' इति पञ्चसूत्रे ।। ३-२ ।। ननु तथापि नैतत् शून्यत्वं कैश्चिद् दृश्यते बुध्यते वेति चेत् ? सत्यम्, प्राकृतानां तत् तादृशमेव, अत एवातिशयोऽयं भगवतः, तदुक्तम् - 'दुर्दृश्यं दुरनुबोधं बुद्धज्ञानं तथागतैरर्हद्भिः प्रतिबुद्ध' . मिति सद्धर्मपुण्डरीकसूत्रे । तस्मात् द्रविणविषयोऽयं विवादः खपुष्पपरागग्रहणविवादसोदरो व्यर्थ एवेति स्थितम् ।
-
अत्रोच्यते – बाह्यार्थविरहविरहान्न शून्यतासिद्धिः । तथाहि सत्त्वेतरात्मकत्वेन यत्तन्निराकरणं कृतम्, तन्न स्याद्वादिनो बाधाये, तेनार्थस्य द्रव्यपर्यायात्मभ्यां सत्त्वासत्त्वयोरभ्युपगमात्, तथाहि मृत्त्वेन सत एव घटस्योत्पादनमिति न हेतुविरहः, घटात्मनाऽसत एव तदुत्पत्तिरिति न कारकव्यापारवैयर्थ्यम् । अत एवोक्तं परैरपि प्रकारान्तरेण 'आपेक्षिकं सदसत्त्व' - मिति वैशेषिकसूत्र-कटन्द्याम् । एतेनोत्पादाभावः प्रत्युक्तः, कूटविकल्पैर्दृष्टापलापासम्भवाच्च ।
-
किञ्च शून्यतायामपि प्रमाणमस्ति न वा ? आद्ये शून्यताविरोधः, द्वितीये तदसिद्धिः, प्रमाणमन्तरेण तदयोगात् तदुक्तम् 'शून्यं चेत् सुस्थितं तत्त्वमस्ति चेच्छून्यता कथम् ? तस्यैव ननु सद्भावादिति सम्यग्विचिन्त्यता' - मिति शास्त्रवार्तासमुच्चये ।।६-५८।। तदुक्तमन्ययोगव्यवच्छेदकद्वात्रिंशिकायाम् - 'विना प्रमाणं परवन्न शून्यः, स्वपक्षसिद्धेः पदमश्नुवीत । कुप्येत् कृतान्तः स्पृशते प्रमाण - महो ! सुदृष्टं त्वदसूयिदृष्ट' - मिति ।।१७।।
इदमेवाभिप्रेत्योक्तमात्मतत्त्वविवेके - सा हि यद्यसिद्धा, कथं तदविशेषमपि विश्वमभिधीयते ? वाङ्मात्रस्य सर्वत्र स्वप्नद्रव्यप्रस्तावे शून्यवादविवाद:

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252