Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
१९४
भानुबन्धचित्रालकार:
भुवनभानवीयमहाकाव्ये
॥ अथ भानुबन्धः।। भुवनभानुभासुरा,
व न नु
दाः कवि भा सु सध धरासु भान्ति भानवः।
भ न न्ति ते वा नभाभ-भाविक
दाः कविभावभानवः ।।१४।। શ્રીભુવનભાનુસૂરિજીના દેદીપ્યમાન કવિના ભાવોની જેવા (સર્વગામી) કિરણો ધરતીઓ પર શોભી રહ્યા છે. તે આપને રત્ન, પર્વત સમાન (જ્યોતિ સ્વરૂપ તથા નિશ્ચય) કલ્યાણ આપનારા थामओ. ||४||
-सङ्घहितम्१. कविभावभानवः तद्रुचयः तत्सदृशा इति यावत्, असदप्राप्या इत्यर्थः । तादृशा: श्रीभुवनभानुसूरे सुरा भानवः धरासु भान्ति, अत्र धरास्विति बहुवचननिर्देश: बहुक्षेत्रसङ्ग्रहार्थः। ते भानवः, व: - युष्माकं नभाभं नं = रत्नम्, भः = पर्वतः, तयोः सदृशं-अनन्तत्वादिगुणज्योति:निश्चलत्वादिगुणयुतमिति हृदयम्, भाविकं-कल्याणं (हैम) तद् ददन्तीति नभाभभाविकदा: 'भवन्तु' इति गम्यते । अत्रत्यं वादस्थलं न्यायविशारदे । wwwwwwwwwwwwwwwwwwwwwwwwwww न्यायविशारदम wwwwwwwwwwwwwwwwwwwwwwwwwww
(९४) भुवनेत्यादि। मोक्षः, न, एकदेशन्यायात् । मान्द्यम्, सत्यम् । प्रदर्शनं, न, स्याद्वादात्। अश्रुतिः, न, जैनोक्तेः । अदृष्टचरः, न, अहेतुत्वात्।।
प्रदर्शिताऽत्र प्राचीनतरन्यायशैली अभ्यासार्थम् । अयमाशयः - ननु बन्धुरत्वे बन्धमुक्तत्वं न हेतुतामेतीति चेत् ? न, तदमुक्तस्य परवशत्वेन क्व बन्धुरतागन्धोऽपि ? अनुभवसिद्धमेतत, तदाह- किं सौन्दर्येण किं श्रियेति-योगसारकारः। प्राकृतजनबन्धुरत्वधियाऽनेकान्त इति चेत, सत्यम, परं तत्त्वचिन्तायां तदनुपयोगः, तत्त्ववित्प्रामाण्यात, तथा चैवमेव बन्धुरत्वमिति सुस्थं हेतुत्वम् । एतदखिलं मनसि निधायाऽऽह पारवश्यादिति।
द्वितीयपादे प्रतितिष्ठति- अथात्र 'प्रभा पुदगलरूपा यत् तद्धर्मो नोपपद्यते।।' इत्यष्टककारवचनविरोधः, गुणानां भानुभिरुपमितत्वादिति । मैवम्, शिष्यानुग्रहार्थकत्वेनादोषः, शाखाचन्द्रन्यायात् । प्रपञ्चितं प्रागिति न प्रतन्यते। तथा संवादात्, इदमुक्तं भवति - ‘स्थितः शीतांशुवज्जीवः, प्रकृत्या भावशुद्धया। चन्द्रिकावच्च विज्ञान'-मिति संवादोऽपि।
तृतीयपादकक्षे पूर्वपक्ष: - नन्वत्रासदृशोपमा दोषः, यथा ‘ग्रथनामि काव्यशशिनं विततार्थरश्मिम्' इत्यत्र, तथाप्रतीतिविरहादिति चेत् ? अत्रोच्यते, निर्विशेषप्रसङ्ग:- सर्वसादृश्यदुराग्रहे तूपमानोपमेयभेदविलयापत्तिः। नन्वेवं ग्रथनामीत्यादावपि निर्दोषताप्रसङ्ग इत्याशङ्क्याह बाधाच्च, सहृदयहृदयप्रतीतिरेवात्र बाध इति सूक्ष्मेक्षिकयोभयत्र निरीक्षणीयम। ____ अथ परो भानुबन्धं शरव्यीकृत्य शरसन्धानं विधत्ते - ननु चित्रालङ्कारः साहित्यदर्पणादावन्तर्गडुतयोक्तः, काव्यरसे ग्रन्थिरूपत्वात्, न च मनोरञ्जनकृत्त्वाददोषः, रसाधीनत्वात्, तद्विरुद्धेऽसम्भवात्, विद्वत्प्रतीतिसिद्धत्वाच्चेति चेत् ? न, नायमेकान्तः, प्रायश्चित्रालङ्कारे तद्विरोधदर्शनेऽपि सर्वत्र तथात्वे मानाभावः। स्यादेतत्, कठोरत्व-दुर्बोधत्वे तु दुष्परिहारौ, यदाह सरस्वतीकण्ठाभरणकारः - “दुष्करत्वात् कठोरत्वाद् दुर्बोधत्वाद्विनावधे-रिति चेत् ? न, अनेकान्तादेव, अनेनैव व्यभिचार इत्याशयः, तथा च नात्र रसविरोधः, कठोरत्वं, दुर्बोधत्वं वेति प्रत्यक्षमीक्ष्यते। भवेत्त्वत्र यथा- “न नोननुन्नो-नुन्नेनो नाना नानानना ननु।' इति वर्णचित्रे। नन्वत्र तथा भानुबन्धे तु नेति किं प्रमाणमित्याशङ्क्याह शिष्टाः प्रमाणम्, छद्मस्थानां प्रतीतिशरणत्वात्, तस्या अपि शिष्टासत्काया एव प्रमाणार्हत्वादिति हृदयम् ।
(९४) अथ भवत्प्रतिज्ञातभानुबन्धमोक्षः तद्विघटनं - भङ्ग इति यावत्, कथमिति चेत् ? प्रान्ते विसर्गस्य योजनीयत्वात्, न च स्तोकमेतत्क्षन्तव्यमिति वाच्यम्, मोक्षस्य वज्रलेपायमानत्वादिति। मैवम्, “एकदेशविकृतमनन्यवदितिन्यायात् व-वायोः
भानुबन्धः

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252