Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 199
________________ षष्ठो भानुः १७७ कुशलचित्रकारोऽति___ कुशलं मार्गदर्शनम् । अद्भुतं चरितं चक्रे, सचित्रं चरमप्रभोः ॥३७॥ | सच्चित्रनिर्मापणम् । ચિત્રકાર કુશળ હતો. તો માર્ગદર્શન પણ અત્યંત કુશળ હતું. પરિણામે પ્રભુ વીરનું અદ્ભુત सयित्र यति तैयार थयु. ॥३७॥ प्रथममेव चित्राणि, श्रीवीरजीवनस्य तु । दत्त्वोपकारकृच्चाभूत्, सङ्घस्यानुसरस्य च ।।३८॥ પ્રભુ વીરનાં જીવનપ્રસંગોના ચિત્રોની પ્રથમ જ ભેટ કરનારા પૂજ્યશ્રી શ્રીસંઘ તેમ જ તેમના માર્ગે ચાલનારાઓના (આવા ચિત્રોના પ્રકાશકોના) ઉપકારક બન્યા. ll૩૮ll तदा हि राजनेतृन् तु, मेनेऽतिमानवं धरा । सन्महापुरुषाऽज्ञां तां, सुज्ञां सुज्ञश्चकार सः ॥३९॥ તે કાળે દુનિયા રાજનેતાઓને જ મહાપુરુષ માનતી હતી. પણ સુજ્ઞ પૂજ્યશ્રીએ સાચા મહાપુરુષથી અજાણ એવી તેને મહાપુરુષોનો સુંદર પરિચય કરાવ્યો. ll૩૯ll शालिभद्रस्य धन्यस्य, શાલિભદ્રજી, ધન્ના અણગાર, વજસ્વામિ, श्रीवज्रस्वामिनस्तथा । हेभयंद्रायार्थ, हारसूरीश्वर... ||४|| श्रीहेमचन्द्रसूरेश्च, हीरसूरीशितुस्तथा ।।४।। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ (४०) शालिभद्रस्येत्यादि । अथैते काल्पनिकाः, तत्त्वात्, अदृष्टत्वात्, वटयक्षवत् । न चाऽदृष्टत्वमसिद्धमिति वाच्यम्, विकल्पानुपपत्तेः, तथाहि केन ते दृष्टाः ? यत्किञ्चिदेकेन सर्वेण वा ? कि चातः ? यद्यकेन तर्हि सोऽपि प्रत्यक्षा वा परोक्षो वा ? अथ प्रत्यक्षः, सोऽप्यात्मनः परस्य वा ? नाऽत्मनः, तस्य सहस्रसमादूरदर्शित्वेनातीन्द्रियज्ञानित्वात, साम्प्रतं तदभावात्, नाऽपि परस्य, यतः सोऽपि प्रत्यक्षो वा परोक्षो वेति तदेवाऽऽवर्तते। अथ परोक्षः, तर्हि तस्याऽप्यदृष्टत्वेनाऽनवस्था। ननु सर्वत्रानवस्थाया दोषरूपत्वे मानाऽभाव इति चेत् ? सत्यम्, मूलक्षतिकरीमेव तां तद्रूपामाहुस्तज्ज्ञाः, अत्र च ध्रुवा मूलक्षतिः। तथोक्तम् - 'मूलक्षतिकरीमाहु-रनवस्थां हि दूषण'-मित्यानन्दानुभवाचार्येण । मैवम्, प्रत्यक्षत्वविरहेऽप्यनुमेयत्वात्, प्रत्यक्षकप्रमाणवादस्य प्राग्निरस्तत्वात्, तद्गृहाद्यवशेषाणामद्याप्युपलभ्यमानत्वात्, न चार्वाग्दृशां ज्ञानं निवर्तमानं तदभावं साधयति, तस्याऽव्यापकत्वात्, न चाव्यापकनिवृत्त्या पदार्थव्यावृत्तिर्युक्तेति । आगमप्रमाणेनाऽपि तत्सिद्धिः, तत्प्रामाण्यस्यापि प्राक प्रसाधितत्वात्। भवतामपि जीवनव्यवहारेषु तदुपजीवित्वात, अन्यथा तदसम्भवादिति प्रपञ्चि-तमेव न पुनः प्रतन्यते । ___(३९) चकारेति। अत्राऽऽहुः साङ्ख्या: - ‘नन्वत्र सुज्ञताकर्तृत्वेन भवत्पूज्यो भवतामभिप्रेतः, तच्चाऽसम्भवितम्, पुरुषस्याकर्तृत्वात् तदुक्तं साङ्ख्यकारिकायाम् - 'तस्माद्विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं प्रत्यक्षताप्रेक्षा

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252