Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
१६५
पञ्चमो भानुः
- भुवनभानुभक्तामरम् त्वत्सङ्गमाच्च परिसृज्य भवाभिभाव- આપના સંગમથી સંસારકૃત વિભાવચેષ્ટાને
भावं च भव्यसमुदाय उपैति साम्यम् । छोडीने भव्यजपो समताने पामे छ. सुधारसना पानात् सुधाशर्रभरेस्य भवेऽपि किं न, સમૂહના પાનથી લોકમાં પણ શું મનુષ્યો કામદેવ मा भवन्ति मकरध्वजतुल्यरूपाः ? ॥४०॥ वा ३५वान नथी थdi ? ||४||
-सङ्घहितम्१. १७ २. समूह ३. जामहेव * मभिभाव-विभाव, भाव = येष्टा. भावः पदार्थचेष्टात्मजन्मेत्याधुक्तेः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ भेदः, स चाद्वैतेन विरुध्यते। उक्तं च- 'विद्याऽविद्यादि भेदाच्च, स्वतन्त्रेणैव बाध्यते। तत्संशयादियोगाच्च, प्रतीत्या च विचिन्त्यता मिति शास्त्रवार्तासमुच्चये ।।८-७ ।। ननु तदुर्घटत्वं नो भूषणम्, अन्यथा तत्त्वाऽयोगात्, उक्तं च - ‘दुर्घटत्वमविद्याया भूषणं न तु दूषणम्, कथञ्चिद्धटमानत्वे-ऽविद्यात्वं दुर्घटं भवेदितीष्टसिद्धाविति चेत् ? न, विहितोत्तरत्वात् । तथा ध्रुवोऽत्र संशयः, यथा 'किमत्रोक्तार्थेन 'तत्त्वमसि' [छान्दोग्योपनिषदि ।।६-८-१६।।] इत्याधुक्ताद्वैताबाधः, उत विद्याऽविद्यापदार्थाभ्यां ज्ञानकर्मभ्यामतिरिक्तमुक्तिसाधनत्वबोधात तबाधा ?' इति । एवं 'द्वे ब्रह्मणी वेदितव्ये परं चापरं च' इत्याधुक्तो भेदः सत्यः, उत प्रागुक्तोऽभेदः ? इति संशयः । तथा, ‘परं चापरं च ब्रह्म यदोंकार' इत्याधुक्तं शब्दब्रह्माद्वैतम्, प्रागुक्तं निर्गुणब्रह्माद्वयं वा ? इत्यपि ।
किञ्च अनाकलितनयानां परेषां न क्वापि निश्चायिका श्रुतिः, तत्र तत्र प्रदेशे विरुद्धार्थाभिधानात्, नानासम्प्रदायाभिप्रायव्याकुलतयैकव्याख्यानाऽव्यवस्थितेश्च ।, तथाऽविगानेन घटादिभावानुभवेन प्रतीत्याऽपि तत्सिद्धिरित्युक्तम् ।
किञ्च, भवत्प्रतिपादिताद्वैतप्रतिपादकागमोऽपि द्वैतविषयत्वात् भेदप्रसाधकः, न हि वाच्यवाचकप्रतिपाद्यप्रतिपादकानां मध्येऽ-न्यतमस्याऽप्यपाये प्रमाणभूतागमसत्तोपपद्यत इति सूक्तं न्यायकुमुदचन्द्रे ।।पृ.१५५ ।। उपलक्षणमेतत्, तेन कर्मादिद्वैतान्यपि चाद्वैत-विरुद्धानि बोध्यानि। यदक्तम - 'कर्मद्वैतं फलद्वैतं लोकद्वैतं विरुध्यते । विद्याऽविद्याद्वयं न स्याद बन्धमोक्षद्वयं तथे'त्याप्तमीमांसायाम् ।।२-२६।।
न च सर्वत्र सत्ताग्रहणेनैवाद्वैतसिद्धिरित्यपि युक्तम्, विशेषावगत्यनुपपत्तेः, तदुपपत्त्यै भेदप्रतिपत्तौ तु सुव्यवस्थितमद्वैतम् । न च भेदमन्तरेण सत्ताग्रहोऽपि शक्यः, भेदश्च नाविद्यामात्रमेव, तदुक्तम् -
‘सत्ताग्रहणपक्षेऽपि विशेषावगतिः कुतः ?। सा भाति भेदस्पृष्टा चेत् सिद्धमद्वैतदर्शनम् ।।
न च भेदं विना सत्ता ग्रहीतुमपि शक्यते। नाविद्यामात्रमेवेदमिति च स्थापयिष्यत' इति न्यायमञ्जर्याम् ।।पृ.१५०।। किञ्चाद्वैताभ्युपगमे एककृतकर्मणः सर्वेण भोग्यत्वापत्तिः, आत्मन एकत्वात् उक्तं च - एवमेगेत्ति जंप्पंति, मंदा आरंभणिस्सिया । एगे किच्चा सयं पावं, तिव्वं दुक्खं नियच्छइत्ति सूत्रकृताङ्गे ।।१-१-१०।।
अत्र वृत्तिः- 'एकेनाऽपि अशुभे कर्मणि कृते सर्वेषां शुभानुष्ठायिनामपि तीव्रदुःखाभिसम्बन्धः स्याद, एकत्वादात्मन इति, न चैतदेवं दृश्यते, तथाहि- य एव कश्चिदसमञ्जसकारी स एव लोके तदनुरूपा विडम्बनाः समनुभवन्नुपलभ्यते नान्य' इति ।
तथा वामदेवादिमुक्तिवचनोपलम्भादपि द्वैतसिद्धिः, तदुक्तम् - 'वामदेवो मुक्तः शुकदेवो मुक्त' इति महाभारते शान्तिपर्वणि ।।३३३।।, उक्तं च 'वामदेवादिमुक्तौ नाऽद्वैत मिति साङ्ख्यसूत्रे ।।१-१५७।। तस्मादवश्यं नानाऽत्मान अभ्युपगन्तव्याः, ततश्च कुतोऽद्वैतम् ? तदुक्तं वैशेषिकसूत्रे- 'व्यवस्थातो नानात्मान' इति ।
इत्थं द्वैतसिद्धेर्नाद्वैते किञ्चिदेकत्रादृष्टं नामेत्यादिनोक्तेतरेतराश्रयदोषो निरस्तः । अलब्धरूपस्य चानिषेधादित्याद्यप्यसारम्, न वयं सतः प्रतिषेधं कुर्मः, तदभ्युपगमात्, शुद्धद्रव्यास्तिकनयरूपत्वात्, तदुक्तं तत्त्वबोधिन्याम् - 'सर्वमेकं सत्, अविशेषात् इति शुद्धद्रव्यास्तिकाभिप्राय' इति । तथा – ‘सङ्ग्रहो मन्यते वस्तु सामान्यात्मकमेव ही' - ति नयकर्णिकायाम् ।।६।।
प्रस्तुतनैरर्थ्यनिरासः - अद्वैतमीमांसा

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252