Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
पञ्चमो भानुः
१४९
- भुवनभानुभक्तामरम्
श्रीवर्द्धमानसुतपोनिधिकीर्तिधाम,
તે “શ્રી વર્ધમાન તપોનિધિ' એવા ચશના श्रीसङ्घभद्रहितचिन्तनतत्परं च । (महल) स्थान, संधल्याए। मने संघहितआचार्ययुग्भुवनभान्वभिधं तु सूरिं, ચિંતનમાં તત્પર, પ્રથમ જિનેન્દ્ર-આંતર શત્રુઓને स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ अनारामोना (मुनिमोनi) Sत्तम स्वामि विश्या
॥२।। युग्मम् ।। यार्य भुवनमानुसूरिने हुं स्तवीश. ||२||
–सङ्घहितम्१. 'जिनः स्यादतिवृद्धे च बुद्धे चार्हति जित्वरे' इति विश्वः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
तस्माद् ध्रुवा एवाऽत्र चौर्यापयशोऽनादिदोषाः ।
न च सर्वोऽप्ययं विस्तरोऽस्मदबाधनेऽसमर्थः, लोकमताधारत्वात, जिनशासने तत्करस्य स्तेनत्वेनाऽनभिधानात् । तथाहि सिद्धान्ते द्रव्यादिचतुर्विधस्तेना अभिहिताः, उक्तं च - ‘दव्वे खेत्ते काले, भावे वा तेणगस्स णिक्खेवो ।' इत्यादि निशीथसूत्रे ।।१-३६१ ।। न च तेष्वेतादृशकरस्य स्तेनत्वमुक्तम् । एतेन शेषदोषाः प्रत्युक्ताः, तद्दोषाधारत्वात्तेषामिति वाच्यम्, कृत्स्न-कृतान्ताऽपरिज्ञानात्, तत्करस्य भावस्तेनत्वात् तदुक्तं दशवैकालिकसूत्रे- 'तवतेणे वयतेणे रूवतेणे य जे नरे। आयारभावतेणे य कुव्वई देवकिव्विसं'ति ।।५-२-४६।।
ततश्च ध्रुवमदत्तादानं तन्निबन्धनचौरत्वं च, तद्व्यपदेशनिबन्धनत्वादस्य, तदुक्तम् - 'चौर इति व्यपदेशनिबन्धन' इत्युपासकदशाङ्गे।।१।। भावस्तेनत्वोक्तेरपि तत्सिद्धिः । अत एव जैनालङ्कारिकैरप्युक्तं तत्तस्करत्वम्- ‘परार्थबन्धाद्यश्च स्यादभ्यासो वाच्यसङ्गतौ । स न श्रेयान् यतोऽनेन कविर्भवति तस्कर' इति वाग्भट्टालङ्कारे ।।१-१२।। ततश्चेदमदत्तादानत्वेन दुर्गतिविनिपातवर्द्धकत्वात, संसारसंसरणकारणत्वात, दुरन्तत्वात, अधर्मद्वारत्वाच्चायुक्ततया स्थितम, उक्तं च- 'जंबू ! ततियं च अदिणादाणं, दुग्गतिविणिवायवड्डणं भवपुनब्भवकरं चिरपरिचियं अणुगयं तइयं अधम्मदारं' ति प्रश्नव्याकरणे ।।३।। इति ।
अत्रोच्यते, तदत्र दोषद्वयान्यतरावश्यंभावः, को ताविति चेत् ? एको मत्सरोऽपरस्त्वज्ञानम् । तथाहि मात्सर्येण खला दोषान्वेषणैकबद्धकक्षा काव्यश्रवणे प्रवर्तन्ते, तदौत्सुक्यातिरेकात् सद्भूतेतरविचारणास्वशक्ता दोषानेवोद्भावयन्ति, तदेकप्रयोजनत्वात्, उक्तं च - 'क्व दोषोऽत्र मया लभ्य इति सञ्चिन्त्य चेतसा । खलः काव्येषु साधूनां श्रवणाय प्रवर्तत' - इति सुभाषितावलौ ।।१४१ ।। दुरन्तो ह्ययं दोषः, बालगुणक्षयकरत्वात्, तदुक्तम् - 'दोषोल्लेखविष: खलाननबिलादुत्थाय कोपाज्ज्वलन्जिवाहिर्ननु कं गुणं न गुणिनां बालं क्षयं प्रापये'- दित्यध्यात्मसारे ।।२१-३।।
नो चेदयं, तदा नियोगेनाऽज्ञानम, शास्त्रार्थोपनिषदपरिज्ञानात, लौकिकलोकोत्तरोभयशास्त्राभिप्रायेणाऽपि दोषविरहात ।
यत्तावदन्यवर्णेत्यादिश्लोक उक्तः, सोऽस्मदिष्टसाधकः, 'अनाख्यात' इति तत्रोक्तत्वात्, तत्त्वस्यात्र विरहात्, स्वयं तदभिधानात्, अत एव निगूहनाभावोऽपि बोध्यः, शेषदोषा अपि तत्त्वतस्तु तत एवोद्धृतप्रायाः, तथापि मा भूच्छङ्कातादवस्थ्यमित्युच्यते, तथा सहृदयहृदयानन्दकरत्वपि बोध्यम्, अन्यथा तद्भावानुपपत्तेः, मोषाभावाच्च । क्वचित् शेषपादार्थग्रहणेऽपि दोषविरहः, मूलकर्तुः प्रकटीकृतत्वात्, अर्थासङ्गतेर्महादोषत्वात्, अन्याXणाऽप्युपपादनात्तदग्रहणमपि बोध्यम् । अत एवानर्थोपहासावपि न स्तः, निर्दोषानर्थाभावात्, विदुषां तन्मूल्यज्ञत्वेन तत्रादरभावध्रौव्यात्, तदुक्तम् - 'विद्वानेव विजानाति विद्वज्जनपरिश्रमम् । न हि वन्ध्या विजानाति गुर्वी प्रसववेदना'-मिति कुवलयानन्दे ।।५१।। न चाविदुषामनादरादिस्तर्हि दोष इति वाच्यम्, अशक्यपरिहारात्, कवीश्वराणामुक्तिष्वपि तेषां तद्भावात् उक्तं च - 'कवीश्वराणां वचसां विनोदैनन्दन्ति विद्यानिधयो न चान्ये । चन्द्रोपला एव करैर्हिमांशोमध्ये शिलानां सरसा भवन्ती'-ति।
। भुवनभानु-भक्तामरम्

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252