Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
१५०
भुवनभानुभक्तामरम्
तन्निष्प्रमत्तहृदयं त्वभवत् पिपासु, नित्यं ह्योऽमृतकृते कृतिनो विना यत् ।
संवेगवेगपरिपूर्णहृदोऽपि मोक्ष
भुवनभानवीयमहाकाव्ये
તેમનું નિષ્ક્રમત્ત હૃદય હંમેશા અમૃત (મોક્ષ) માટે પિપાસુ હતું. સંવેગના વેગથી પરિપૂર્ણ હૃદયધારી કૃતી-સજ્જન વિના મોક્ષને સહસા પ્રાપ્ત
मन्यः क इच्छति जनः सहसा ग्रहीतुम् ? ।। ३ ।। डरवानी ईच्छा झेश झरे ? ||3||
तस्याब्दीर्घितिकदम्बकशुभ्रकान्तिदेदीप्यमानसुगुणास्तु मया कथञ्चित् । तयि न लापविषया न च नैव मेयाः, को वा तरितुमलमम्बुनिधिं भुजाभ्याम् ।।४।।
आक्रन्दरावसुभृतं ह्यपि शिष्यवृन्दं भक्ता भजन्ति सततं भवदीक्षणेहाम् । कारुण्यसागरसमोऽपि तथाऽपि पूज्य ! नाभ्येति किं निजशिशोः परिपालनार्थम् ।। ५ ।।
ચંદ્રકિરણોનાં સમૂહ જેવી ઉજ્જવળ કાંતિથી દેદીપ્યમાન એવા તેમના સુગુણોને નથી તો હું કલ્પી શકતો.. નથી તો કહી શકતો.. કે નથી तो भाषी शकतो.. हा.. जरार ४ छे, जे हाथ વડે દરિયાને તરી જવા કોણ સમર્થ છે શા૪મા
શિષ્યવૃન્દ આક્રંદ કરી રહ્યુ છે.. ભક્તો આપના દર્શનની સતત ઝંખના કરી રહ્યા છે. ઓ કરુણાસાગર ગુરુદેવ ! છતાં ય આપના બાલુડાના પાલન भाटे आप नहीं ४ पधारो ? || - सङ्घहितम्
१. मोक्ष २. हृदयात् ३ चंद्र ४. डिरए ५. समूह ६. हर्शन
न्यायविशारदम्
खलानां त्वनादरोपहासावपकर्णयितव्यौ तेषामुच्छृंखलत्वात्, तदुक्तम्- 'उच्छृंखलैः किं खलै' रित्यध्यात्मसारे ।। २१-१ ।। यच्च जिनमतानुसारेण पादपूर्तिकाव्यकर्तुर्भावस्तेनत्वमुक्तम्, तदप्ययुक्तम्, तत्त्वाऽपरिज्ञानात्, भावस्तेनस्तु स यः परोत्प्रेक्षितं कथञ्चित् किञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेत्युक्तं दशवैकालिकसूत्रहारिभद्रवृत्तौ । न चात्रैवं क्रियत इति विदितमेव ।
इतश्चास्य युक्तत्वम्, समस्याकाव्यत्वात्, पादपूर्तिकाव्यस्य तत्त्वात्, तदुक्तम् 'परकाव्यग्रहोऽपि स्यात् समस्यायां गुणः कवेः । अर्थं तदर्थानुगतं नवं हि रचयत्यसाविति वाग्भट्टालङ्कारे । ।१-१३।।
-
वस्तुतस्तु पादपूर्तिकाव्यमतिप्रशस्तम्, मूलकाव्यादृतिकारकत्वात्, तत्प्रसिद्धिनिबन्धनत्वात् । भवति हि पौराणिककाव्यस्यैवं नव्यकाव्यप्राप्तोल्लेखस्य प्रसिद्धि:, भक्तामरस्तोत्रस्य स्वतः प्रसिद्धत्वेऽपीतरेष्वेतदर्थस्यानुभवसिद्धत्वात् । किञ्च भाविभावस्यार्वाग्दृशामज्ञातत्वेन भक्तामर स्तोत्रे ऽप्यस्य दुर्वचत्वविरहः ।
नाऽत्र शिष्टप्रयुक्तत्वाभावोऽपि, पञ्चविंशत्यधिकभक्तामरपादपूर्तिस्तोत्राणामितरेषां च स्तुतिस्तोत्राणां बहुसङ्ख्यानां शिष्टरचितानां सद्भावादिति दिक् ।
१. दृश्यतां तत्परिचयार्थं प्रथमं परिशिष्टम् ।
भुवनभानु- भक्तामरम्

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252