Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
१६०
भुवनभानुभक्तामरम्
भुवनभानवीयमहाकाव्ये उच्छृङखलोत्पथगसन्ततिसम्भृतेऽस्मिन,
WHG मागीमोना टोलामोथी अत्यंत देदीप्यमानमहसा तु कलौ विभासि । मरेता मेवा मा SMSIOमा य आप हेहीप्यमान तत्काष्र्ण्यतो विरहितोऽसि सदैव देव ! vथी शोमी रया छो. पel छतi य वाहलामो बिम्बं रवेरिव पयोधरपार्भवति ।।२८ ।। पासे रहेता सूर्यना निरेपा आप नी पाशथी
સદેવ રહિત જ રહ્યા છો. ll૨૮
नास्तं गतोऽसि भुवने भुवनैकभानो ! જગતમાં બેજોડ એવા ઓ ભુવનભાનુ ! આપ
जैनेन्द्रशासनमहोदयकृत् ! कृतीश !। मरत नथी पाभ्या.. निशासननो माध्य स्वीयैः सुकर्मभिरतीव विभासि बिम्ब, रना!... सेंsो सनोना नाथ ! 8तुंग तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ।।२९।। ध्यायलना शिमरे सहरश्मिना दिनी म
આપ આપના સત્કાર્યો વડે શોભી રહ્યા છો. li૨ll
वैराग्यवाग्दहनदग्धकलङ्कदोषं,
વૈરાગ્યની વાણીરૂપી અગ્નિથી જેમના કલંક-પાપत्वनिर्मितं श्रमणकम्रकदम्बकं तत् । રૂપી દોષો નાશ પામ્યા છે તેવો મેરુગિરિનાં ઉચ્ચ उत्कृष्टकान्तिं जयतीह सदा जगत्या- સુવર્ણના તટની જેમ ઉત્કૃષ્ટ કાંતિ એવો આપે સર્જન मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ।।३०।। मरेतो भाग मां सदा स्य पामे छ. ||३०||
-सङ्घहितम्१. नपुंसकलिङ्गमत्र। ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~ जाग्रत्ज्ञानाभावस्तत्स्वापे तत्त्वं नव्यैरिष्यते, उक्तं च - 'सुषुप्त इति जाग्रत्ज्ञानाभावसमानाधिकरणस्वापकर्तेति । श्रीपूज्ये स्वप्नान्त-रेऽपि तदर्शनविरहस्तु सिद्ध एव । योग्यानुपलब्धेस्तदभावसिद्धिरप्येवं द्रष्टव्या ।
श्रीपूज्यस्तु यामिन्या अधिकतरयामान निखिला वा तां यदा चिन्तनलेखनादिषु व्यापृतवानभवत्तदा क्वचित् स्तोककालमेव पीठमालम्ब्यासीन एव सुप्तवान् । वस्तुतस्तु तत्र स्वापत्वमपि न, मनःपरिणामविसंवादात्, व्यभिचारिणीवत् । तदुक्तं - 'नार्या यथाऽन्यसक्तानां, तत्र भावे सदा स्थितेः । तद्योगपापबन्धाय, तथा धर्मेऽपि दृश्यता-मिति योगबिन्दौ ।।२०४ ।। श्रीपूज्यस्तु तदाऽप्याराधनैकचित्तो बभूव, न चार्वाग्दृशां तद्विज्ञातुमशक्य मिति वाच्यम्, प्रत्यक्षाऽभावेऽप्यनुमेयत्वात्, कार्यलिङ्गसद्भावात्, तच्चरितस्यैव तत्त्वात् । यद्वा सुप्तावस्थाऽपि तस्याराधना, तदर्थत्वात्तस्याः, तद्धेतुत्वात्, कारणे कार्योपचा रात्।
यद्वा मुख्यवृत्त्याऽप्याराधना, ध्यानस्य तदाऽप्यनपायात्, निर्मलबोधयोगात्, तदुक्तम् - 'ध्यानं च निर्मले बोधो सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव ही-ति योगदृष्टिसमुच्चये ।।१७४ ।।
इत्थं तु स्वापमात्राभावोक्तावपि दोषविरह इति विभावनीयम् ।
प्रतिक्षणमक्षणिकाराधना

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252