Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
पञ्चमो भानुः
- भुवनभानुभक्तामरम्
१५९
तुभ्यं नमो भविकपङ्कजबोधभानो !
तुभ्यं नमो दुरितपङ्कविशोषभानो !। तुभ्यं नमो निबिडमोहतमोहभानो ! तुभ्यं नमो जिन ! भवोदधिशोषणाय
॥२६॥
ભવ્યજીવો રૂપી કમળોને બોધ કરનારા ઓ लानु ! पाप-पं ने शोषवी नामनारा मो मानु! ગાઢ મોહાંધકારનો નાશ કરનારા... ભવોદધિનું શોષણ કરનારા.. જયનશીલ. એવા ઓ ભાનુ તને લાખ લાખ નમસ્કાર. શા
क्षीणाष्टकर्मपदलब्धिविपक्षपक्षो,
ઓ નાથ ! મોક્ષની પ્રાપ્તિના વિપક્ષના जैनेन्द्रशासनमहोदयकार्यहीनः । પક્ષપાતી... જિનશાસનના મહોદય માટેના કાર્ય निष्कार्यवाक् क्षणमपीश ! दिवा सुषुप्तः, विना... निष्ठार। पात २ता.. हिवसे क्षए। भाटे स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि पया पीने सूतता.. म ! आवी स्थितिमा
॥२७॥ आप स्वाभां यहीय वाया नथी. ||२७||
-सङ्घहितम् १. जित्वरार्थोऽभिप्रेतः । 'जिनः स्यादतिवृद्धे च बुद्धे चार्हति जित्वरे' इति विश्वः । अत्र चाहदर्थं विना सर्वेऽपीष्टाः । योग्यार्थत्वे तु तत्रापि सङ्गतिः । ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
मैवम्, नेयमधिकोपमा, इन्द्राहमिन्द्राणामपि पूजनीयान्महासंयमिनः सकाशात् तदाधिक्यविरहात् । उक्तं चाभियुक्तैः - 'ज्ञानदर्शनचन्द्रार्क-नेत्रस्य नरकच्छिदः । सुखसागरमग्नस्य किं न्यूनं योगिनो हरे' रिति ज्ञानसारे ।। २०-६।। प्रत्युताऽध्यात्मगुणैश्वर्योपेतस्य परमसुखसङ्गतस्य महासंयमिनः पुरो विषयतृष्णातप्तस्य नरकातिथेर्विष्णुप्रभृतेस्तृणायमानत्वेन क्वाऽधिकोपमाऽऽशकाऽपि ? तादृशस्य विष्णोरपि दरिद्रत्वात, यदुक्तम्, 'स तु भवतु दरिद्रो यस्य तृष्णा विशाले' ति भर्तृहरिकृतवैराग्यशतके ।।४९।। तृष्णायोगात तृप्तिविरहितानां तेषां सुखमात्रस्याऽपि दुर्वचत्वम, उक्तं च 'कामैः सतृष्णस्य हि नास्ति तृप्ति' - रिति बुद्धचरिते । अतो विश्वेऽपि विश्वे श्रमण एव सुखी, तथोक्तं ज्ञानसारे - 'सुखिनो विषयातृप्ता, नेन्द्रोपेन्द्रादयोऽप्यहो ! । भिक्षुरेकः सुखी लोके ज्ञानतृप्तो निरञ्जनः' ।।१०-८।। इति ।
तत एव हीनोपमादोषोऽस्तु, रवानवलोपमादिवदिति चेत् ? न, प्रतिपाद्यापेक्षयाऽस्याऽदुष्टत्वात्, शाखाचन्द्रन्यायात् । अन्यथा तु भक्तामरस्तोत्रेऽप्यधिकतरप्रसङ्ग इति विवेचनीयम् । रवावनलोपमा तु तथाप्रतीत्यादिविरहाद्धीना, नयाऽपेक्षया तु तस्यामपि न दोषः, पञ्चाग्नितपोविधानवत् ।
ननूपमैव मृषा, 'हीनाधिकाभ्यामुपमा मृषे' ति वचनात्, अभिधेयार्थाव्यभिचारिण एव सत्यत्वात्, ततश्च विष्णुसादृश्यवैतथ्येन प्रकृतस्तुतिरलीकेति चेत् ? न, तद्द्वारेण तत्त्वतस्तदसाधारणगुणाभिधानाद् विनेयविशेषानुग्रहार्थमेतत् । इत्थमेव केषाञ्चिदुक्तगुणप्रतिपत्तिदर्शनात् । चित्रो हि सत्त्वानां क्षयोपशमः । ततः कस्यचित कथञ्चिदाशयशुद्धिभावात, सम्यक शुभभावप्रवर्तकमितरनिर्वतकं च वचनं सत्यमसत्यं वा निश्चयतः सत्यमिति निरुक्तेरेतदुपमाया: सत्यत्वमेवेति स्थितमिति चिन्तितं चैत्यवन्दनसूत्रवृत्ती ललितविस्तरायाम् ।। 'पुरिससीहाणं' व्याख्या ।। न चैतदनार्षम्- 'कप्परुक्खे चेव० नरिंदे 'त्ति ज्ञाताधर्मकथोक्तेः। अत एवाऽस्य सत्यभेदान्तर्गतता, यथोक्तम्- 'औपम्यसत्यं यथा समुद्रवत्तडाग' इति प्रश्नव्याकरणवृत्तौ ।।पृ.११८।।
एतेनासद्भूतगुणोत्कीर्तन - ससङ्गतादोषापादनं प्रत्युक्तम् ।
(२७) सुषुप्तेति । अथेदं प्रत्यक्षविरुद्धभाषितम्, दिवा तत्स्वापस्य दृष्टत्वादिति चेत् ? न, तत्त्वेऽपि तद्विरोधविरहात्, स्वापमात्राऽनिषेधात, सुषुप्तत्वेनोक्तत्वात, पादौ प्रसार्य प्रकटश्वासनिःश्वासनिःस्वाने सुदीर्घकालीने हि स्वापे तत्त्वमिष्यते। यत्र
पुरुषोत्तमौपम्यम्

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252