Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
१५६
भुवनभानुभक्तामरम्
भुवनभानवीयमहाकाव्ये
त्वां प्राप्य मोक्षपुरसार्थपतिं पवित्रं,
હે ત્રિજગત્ શરણય ! પુણ્યતમ એવા મોક્ષપુરીના नान्यास्पदं तु रतिदं त्रिजगच्छरण्य ! ।। સાર્થવાહ એવા આપને ! હે ત્રિજગત્ શરણ્ય ! यादृनतिर्भवति रात्रिपतौ सुपूर्णे,
પામીને હવે બીજે ક્યાંય રતિ થતી નથી. પૂનમનાં नैवं तु काचशकले किरणाकुलेऽपि ।।२०।।। ચંદ્રમાં જે રતિ થાય તેવી કિરણાકુલ એવા પણ
કાચના ટુકડામાં ન જ થાય ને? Il૨૦II ~~~~~~~~~~~~~~~~~~~~~~~~~~~ न्यायविशारदम ~~~~~~~~~~~~~~~~~~~~~~~~~~~
(२०) मोक्षपुरसार्थपतिमिति । अत्राहुर्याज्ञिकाः - नन्वसदेतदभिधानम, मोक्षस्यैवाऽभावात, खपुष्पमालाग्रथनोक्तिवत् । न च तदभावोऽसिद्ध इति वाच्यम, आत्मनो बन्धस्यैवाऽभावात् तत्सिद्धिसिद्धेः, बद्धानां कर्मणां क्षय एव हि मुक्तिरिति । अन्यथा तु तत्तत्त्वं दुर्लभम्, तन्निरुक्त्यघटनात् । बन्धाभावासिद्धेर्न तत्सिद्धिरिति चेत् ? न, बन्धकालानुपपत्तेः, तथा ह्यात्मोत्पत्तेः प्राक् पश्चाद् युगपद्वा बन्धः स्यात् ? आद्येऽनुपपत्तिः, आत्मकर्तृत्वत एव कर्मणः कर्मत्वस्योपपत्तेः, तदन्तरेण तदसम्भवात् । नाऽपि द्वितीयः, आत्मनः प्रथमोत्पत्त्यभ्युपगमात्, सा च निहेर्तुकतदभावेनानुपपद्यमानत्वात् । नाऽपि तृतीयः, युगपदुत्पन्नयोः कर्तृकर्म-भावाऽभावात्, गोशृङ्गद्वयवत् । अथ मा भूदेष दोष इति जीवकर्मणोरनादिसम्बन्ध इष्यते, तदाप्यविरागिणी मुक्त्यनुपपत्तिः, कर्मसम्बन्धानन्त्यात्, अनादित्वात्, आकाशयोगवत्, तदुक्तम् - ‘अनादिर्यदि सम्बन्ध इष्यते जीवकर्मणोः । तदानन्त्यान्न मोक्षः स्या-त्तदात्माकाशयोगवदिति । (अध्यात्मसारे ।।१३-६४।।)
मैवम, तयोमिथ: कार्यकारणत्वात, कर्मणोऽप्यात्मविचित्रपर्यायकारणत्वात, बीजाकुरवत् । तदुक्तम् - 'अस्थि स देहो जो कम्मकारणं जो य कज्जमण्णस्स । कम्मं च देहकारणमत्थि य जं कज्जमण्ण त्ति विशेषावश्यकभाष्ये ।।१८१४ ।। कर्मयुक्तजीवो हि देहकर्ता, देहयुक्तजीवश्च कर्मकर्ता, सिद्धमेतत कुलालनिदर्शनेन, उक्तं च - 'कत्ता जीवो कम्मस्स करणओ जह घडस्स घडकारो ।
एवं चिय देहस्स वि कम्मकरणसंभवाउ त्ति ।।' इति विशेषावश्यकभाष्ये ।।१८१५।। न च तदानन्त्यापत्तिः, तन्नाशसम्भवात्, सन्तानहतियोगात् तत्सिद्धेः, बीजाङ्कुरादिवत् । उक्तं च - 'अण्णयरमणिव्वत्तियकज्जं
जं विहयं । तत्थ हओ संताणो, कुक्किडि-अंडाइयाणं च ।। जह वेह कंचणोवलसंजोगोऽणाइसंतइगओ वि । वोच्छिज्जइ सोवायं तह जोगो जीवकम्माणं'त्ति विशेषावश्यकभाष्ये ।।१८१८/१८१९।।
तदुक्तमध्यात्मसारेऽपि - ‘अनादिसन्तते शः स्याद बीजाङकुरयोरिव । कुक्कुट्यण्डकयोः स्वर्ण-मलयोरिव वाऽनयोः।।' इति ।।१३-६७।।
ननु भवतु मुक्तिसिद्धिः, तथापि तत्प्रापकत्वं भवत्पूज्यानामिति दुर्वचम् । मुक्तिस्वरूपे विवादानवधेः सत्येतरनिश्चयाऽसम्भवात, तत्प्रापकत्वस्य दूरोत्सारितत्वात् । तथाहि- 'स्वातन्त्र्यं मृत्युर्वा मोक्ष इति चार्वाकाः । आत्मोच्छेदो मोक्ष इति माध्यमिकाः । धर्मिनिवृत्तौ निर्मलज्ञानादयो महोदय इति विज्ञानवादिनः। आवरणमुक्तिर्मुक्तिरित्यार्हताः । सर्वकर्तृत्वमेकं विहाय वासुदेवस्य सर्वज्ञत्वादीनां कल्याणगुणानां प्राप्तिमत्त्वे सति भगवद्याथात्म्यानुभवो मोक्ष इति रामानुजाः । जगत्कर्तृत्वलक्ष्मीश्रीवत्सवर्ज विष्णोनिरवधिकानन्दादिसदशानन्दो मोक्ष इति माध्वाः । द्विभजकष्णेन सह स्वांशभतानां जीवानां गोल वल्लभीयाः । चन्द्रचूडवपुषः सतः पार्वत्यालिङ्गनमिति कापालिकाः । पूर्णात्मतालाभ इति प्रत्यभिज्ञावादिनोऽभिनवगुप्तपादाः । पारदरसपानेन देहस्थैर्यं जीवन्मुक्तिरेव मोक्ष इति रसेश्वरवादिनो गोविन्दभगवत्पादाचार्यादयः। पराख्यप्रथमवाणीदर्शनं मोक्ष इति वैयाकरणा: । प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिरिति साङ्ख्याः । पुरुषस्य कैवल्येनाऽवस्थानं कैवल्यमिति पातञ्जला' इत्युक्तं मुक्तिपदार्थसक्षेपे। तथा, 'कारणात्मके ब्रह्मणि कार्यात्मकजीवस्य कर्मवासनासहितभेदांशनिवृत्तिमोक्ष इति त्रिदण्डिनः । परमेश्वरप्राप्तिरित्यन्ये । निर्विकारावस्थाप्राप्तिरित्यपरे। पशुपतिसमीपगमनमेव पुनरावृत्तिरहितं मोक्ष इति पाशुपताः ।
श्रीपूज्यमोक्षपुरसार्थपतितासुरक्षा-याज्ञिकमतहोमः

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252