Book Title: Bhuvanbhanaviyam Mahakavyam
Author(s): Kalyanbodhivijay
Publisher: Divya Darshan Trust
View full book text
________________
चतुर्थो भानुः
આલોચનાના વિષયમાં આચાર્ય ભગવંત
आलोचनैकविषये लवणाब्धिरेवम्, यस्मिञ् जलागम इतो न हि निर्गमश्च ।
श्रुत्वा च तामकथयन्न कदापि कञ्चिद्,
લવણસમુદ્ર જેવા હોય. જેમાં પાણી આવે ખરું પણ જાય નહીં... શિષ્યાનુગ્રહ માટે આલોચના भावाद् भजे भुवनभानुगुरो ! भवन्तम् । १०१ ।। सांलजता, पण झेर्धने उहेता नहीं सेवा गुरु
भुवनभानु ! हुं आपने लापशी भभुं धुं. ॥१०१॥
आचाराङ्गसंवादः
निर्मानुषेलजलधेरुपमाधरोऽसि,
ह्याश्रित्य चोत्पथमहोऽनिगमागमश्च । स्वीकारदानयमलेन सदा विहीन !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । ।१०२ ।।
सूरीशमन्त्रपदसिद्धिधरो वरोऽसौ,
तत्पीठिकाप्रवरसाधनया बभूव । स्वास्तित्वपूतवहमण्डल ! सूरिदेव !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । ।१०३ ।।
(१०५) पापेष्वपीति । ननु गुणिषु भवतु मैत्रीविषयत्वात्, प्रमोदस्य च गुणिष्वेव कर्तव्यत्वात्
१४५
ઉન્માર્ગની અપેક્ષાએ પૂજ્યશ્રી મનુષ્યક્ષેત્રની नहारना समुद्र नेवा हतi. No entry No exit ઉન્માર્ગનો સ્વીકાર પણ નહીં અને ઉન્માર્ગનું પ્રદાન પણ નહીં.. એવા ગુરુ ભુવનભાનુ ! હું आपने भावी भुं छं. ॥१०२॥
સૂરિમંત્રની પીઠિકાની પ્રકૃષ્ટ આરાધનાથી સૂરિમંત્રની સિદ્ધિ મેળવનારા .. પોતાના અસ્તિત્વથી વાયુમંડળને પવિત્ર કરનારા ઓ શ્રેષ્ઠ સૂરિદેવ ! आपने हुं भावयी भभुं छं. ॥१०३॥
ને
જેમનો વાસક્ષેપ પડતો ને કુદૃષ્ટિના પાશ, ઉપદ્રવગણ બધું જ તરત સદૈવ વિનાશ પામી જતાં. ઘોર કળિકાળમાં પણ ચોથા આરાના મહર્ષિ ગુરુ भुवनभानु ! हुं आपने भावथी भनुं छं. ॥१०४॥
तद्वासचूर्णबलतोऽपि कुदृष्टिपाशाः,
क्षुद्रा उपद्रवगणाश्च गता विनाशम् । घोरे कलावपि चतुर्थयुगर्षिरत्नम् !, भावाद् भजे भुवनभानुगुरो ! भवन्तम् । ।१०४ ।। शीलैर्महानसि गुरो ! गुरुताप्रकर्ष !, पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! वृत्त्यैकशुद्ध ! परिशुद्धवचोविमर्श !,
કૃપાદૃષ્ટિના અમૃત સિંચનારા.. અનન્ય આચારશુદ્ધિ અને પરિશુદ્ધ વચન અને વિચારના સ્વામિ
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ।। १०५ ।। जो लानु ! हुं आपने भावयी भभुं छं. ॥१०५॥
- सङ्घहितम्
१. निर्मानुषा इला यस्य स इति विग्रहस्ततश्च कर्मधारयः । २. कर्माद्यनुभावपरिभूतकालानुभावे तु तदापि प्रकर्षविरहः, मरीचिवत्, अतस्तद्व्यवच्छेदायाऽऽह ऋषिरत्नमिति । ३. एतेन बाह्याडम्बरकृतमहत्त्वव्यवच्छेदः ।
न्यायविशारदम्
ઓ પ્રકૃષ્ટ ગુરુતાના સ્વામિ ગુરુદેવ ! આપ ખરેખર શીલથી મહાન છો. પાપીઓને ય
सुधादृष्टिः, पापेषु तु किमु ? न च जीवमात्रेषु प्रमोदः कर्तव्य:, तेषां । उक्तं च - 'मैत्री - प्रमोद - कारुण्य- माध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमाना( कृपा कृतापकारेऽपि )

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252